________________
आगम
(४०)
प्रत
सूत्रांक
H
दीप
अनुक्रम
H
भाग-4 “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + चूर्णि:) 2
भाष्यं [१५०...]
अध्ययनं [-]
मूलं [- /गाथा-], निर्युक्तिः [८४१-८४७/८४१८४७
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र -[४०]मूलसूत्र [१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि-2
श्री आवश्यक
चूण उपोद्घात निर्युक्त
।।४६९।।
मापत्रेसा अच्चणित करेह, नगरे पोसितं सम्यमहिलाहिं सडिक्करूवाहिं एतव्वं, ताहे लोगो एति, ताओषि आगताओ, ताहे तापि चेडरुवाणि तस्स बप्पोति उच्छंगे निविसंति, एवं नाताओ, ताहे अभएण थेरी अंबाडिता, ताओवि आणीताओ, पच्छा जहासुई भोगे जति । एवं सो विपुलभोगसमण्णागतो, वद्धमाणसामी तत्थ आगतो, समोसरणं, ताहे कतपुण्णओ भङ्कारगं पुच्छति-मम | संपत्ती विपत्ती किं कारणं १, भगवता कहितं पायसदाणं, संवेगेण पव्वहतो। एवं दाणेणचि बोही होज्जा ।
विणएण जहा मगहाए गोब्बरगामो, तत्थ पुप्फसालो गाहावती, मद्दा भारिया, पुतो जातो, नामं च से पुप्फसालसुतोचि, सो मातापितरं पुच्छति को धम्मो १, तेहिं भणितं मातापितरं सुस्सूसितव्यं-दोच्चैव देवताणि माता व पिता य जीवलोगंमि । तत्थवि पिता विसिट्टा जस्स वसे बढ़ती माता ॥ १ ॥ ताहे सो ताण पदे मुहधोवणादि विभासा, देवताणि जहा सुस्सुसति । अण्णदा | तत्थ गामभोइओ आगतो, ताणि संभंताणि तस्स पाहुण्णं करेंति, ताहे सो चितेति एतानवि एस देवतं एतं पूजेमि तो धम्मो होहिति, तस्स सुस्सू पकतो, अण्णदा तस्स भोइतो, तस्सवि अण्णो जाव सेणियरायाणं ओलग्गिउमारद्धो, तत्थ सामी समोसढो, सेणिओ हड्डीए निम्मओ, सामिं वंदति, इतरो सामि भगति अहं तुझं ओलग्गामि, सामिणा भणितो- अहं खुरतहरण पडिग्गहमाताए ओलग्गिज्जामि, ताण सुणणाए संबुद्धो एवं विणएणं ॥
विभंगेण ॥ विभंगेण जहा - तेणं कालेणं तेर्ण समएणं हरिथणा पुरं नाम नगरं, तत्थ णं सिवे नाम राया महता वण्णओ, तस्स धारिणी नामं देवी, सिवभद्दे नामं पुत्ते होत्था, तते णं तस्स सिवस्स रण्णो अण्णदा कदाइ पुव्वरचावरतकालसमयसि रज्जधुरं
(178)
दाने कृत
पुण्यः विनये
पुण्यशालः
||४६९ ।।