________________
आगम
(४०)
भाग-4 “आवश्यक'- मूलसूत्र अध्ययनं , मूलं - गाथा-], नियुक्ति : [८४१-८४७/८४१-८४७], भाष्यं [१५०...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
प्रत
HEIG
श्री 18 अंतो अणग्घेताण रतणाण भरिता, वर से एतं होन्तं, ताहे वियर्ड पातेत्ता ताए चेव देउलिताए ओसीसए संबलं ठवेत्ता पडिगता, 181 दाने आवश्यक चूणीं पथकाद| सो सीतलएण वाएणं संबुद्धो, पभातं च, सोवि य सत्थो तद्दिवसं आगतो, एयाएवि गवेसओ पत्थविओ, ताहे उट्ठवेत्ता घरं आणितो, दारुतपुण्य
8 उपोद्घात
भज्जा से संभमेण उद्विता, संबलं गहितं, पविट्ठा अभंगादीण कीरति पुत्तो य से तदा गुब्धिणीए जातओ, सो एकारसवरिसोवि HAI8| लेहसालाए आगतो रोवति-देहि कूरं माऽहं हमीहामि, ताए से तत्तो मोदओ दिण्णो, सो तं खातंतो निग्गतो, तं रयणं पेच्छति,
दिलेहिच्चएहि दिट्ठ, तेहिं पूवितस्स दिण्ण दिवसं २ पूयलियाओ देहित्ति, इमोऽवि जिमितो, मोदए भिंदति, तेण दिवाणि, भणति॥४६॥ सुंकभएण छूढाणि, तेहिं रतणेहिं तहेव पवित्थरिओ ।। सेयणतो य गंधहत्थी णदीए तंतुएण गहिओ, राया अद्दण्णो, अभओ भणति-2
| जदि जलकंतो अत्थि तो नवरि मुच्चति, सो राउले अतिबहुगत्तेण रतणाणं चिरण लब्भतित्ति, ताहे पडहओ निष्फेडिओ-जो जलकतं देति तस्स राया अद्धं रज्जस्स धृतं च देति, ताहे पूविएण णीणिओ, उदगं पणासितं, तंतुओ जाणेति जहा अहं थल नीतो,
ताहे मुक्को, सो राया चिन्तेति-कतो पूवितस्स ?, ताहे पूविओ पुच्छितो-कतो एस तुझं ?, निबंध सिट्ठ-कतपुण्णगपुत्तेण दिण्णोत्ति, किराया तुडो भणति कत्तो अण्णस्स होहितित्ति , ताहे रणा से सद्दावेत्ता धूता दिण्णा, दिण्णो विसओ य, ताहे भोगे मुंजति,
पच्छा गणियावि आगता, सा उवाट्ठिता भणति-अहं एच्चिर कालं तुज्झच्चएण अच्छिता, एस वेणी मेवि बद्धेल्लिया, मए य सब्बवेतालीओ तुज्झन्चएण गवेसाविताओ, नवरि एत्थ सि दिट्ठो, ताहे अभयं भणति-एत्थ मम नगरे चत्तारि महिलाओ, तं च अहं 131 न जाणामि, ताहे चितियं घरं कतं, लेप्पगजक्खो य कतपुण्णगसरिसो कतो, तस्स अच्चणिता घोसाविता, दो य दाराणि कताणि-IST४६॥ एगेण पवेसो एगेण निफेडो, ताहे अभओ कतपुण्णाओ य एगस्थ दारब्भासे आसणवरगता अच्छति, ताहे कोमुती आणता, पडि
दीप अनुक्रम
(177)