________________
आगम
(४०)
भाग-4 “आवश्यक'- मूलसूत्र अध्ययनं , मूलं - /गाथा-], नियुक्ति : [८४१-८४७/८४१-८४७], भाष्यं [१५०...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
दानन
प्रत
आवश्यक नृणों
सम्यक्त्वे कृतपुण्यः
सूचन
ही पान जाति अम्बक्खलगमादि, ताहेततिओ विभागो दिण्णा, ताहे तेणं दव्यसुद्धेण आलावओ, ताहे माता से जाणति-जिमितो, पुण-|
रवि भणितं, ताहे तेण अतीव रंकतणण पोर्ट्स भरित, ताहे रर्ति विसतियाए मओ, देवलोग गतो, चुतो रायगिहे पहाणस्स धणाव-1
हनामस्स पुत्तो भद्दाए जातो, लोगो य गम्भगए भण्णति-कतपुण्णो जीवो जो एत्थं उबवण्णो, जातो कतनामतो चेव कतपुण्णउत्ति उपोद्घात नाम, संवद्धिओ, कलाओ गहिताओ, परिणीतं, माताए वयंसिएहि य गणियाघर नीतो, बारसहि वरिसहि निर्ण कुलं कर्त, सोवि नियुक्ती न निग्गच्छति, ताणि मताणि, भज्जा से आमरणगाणि सहस्सं च चरिमदिवसे पेसेति, गणियामाताए णात-णिस्सारो जातोत्ति,
ताहे ताणि य अण्णं च सहस्सं विसज्जित, गणियामाताए भण्णति-एस निच्छुन्मतु, सा निच्छति, ताहे तीसे चोरियाए नीणिओ ॥४६७॥
भणितो-जह घरं सज्जिजति ओसर, सो ओतिण्णो बाहिं अच्छति, ताहे दासीए भण्णति-निच्छुडोवि अच्छसि', ताहे नियगघरं गतो, भज्जा से ससंभमेण उद्विता, ताहे सव्यं कहितं, ताहे सोगेणं अप्फुण्णो भण्णह-अस्थि किंचि जा अण्णहि जातित्ता ववसामि, ताहे जाणि आभरणाणि गणियामातुए यजं सहस्सं कप्पासमुलं दिण्णेल्लयं तं से दरिसित, सत्था य तद्दिवसं उच्चलितासतो, सो तेण
सत्येण समं ताणि गहाय पस्थितो, पाहि देउलियाए खड्डू पाडेतूण वुत्थो । अण्णस्स वाणियस्स माताए सुतं, जहा तव पुत्तो वहणे ६ मिण्णे मओ, तं एतस्स दव्वं दिणं, भणितो-मा कासति कहेज्जासित्ति, ताए चितिय-मा अत्थो अपुताए राउलं पविसिहिति,४
ताहे रात्र्ति एत्थं एति-जा कंचि अणाहं पवेसेमि, ताहे तं पासति, पडिबोहेत्ता पवेसितो, ताहे घर नेतूण रोवति-चिरनदुगोति पुत्ता, मुण्डाणं च चतुण्डं ताणं कथेति-एस देवरओ मे चिरनहओ, ताओ तस्स लाइताओ, तत्थति य पारस परिसाणि, तत्थ एकेकाए चत्तारि पंच चेडरूवाणि जाताणि, थेरीए भणितं एचाहे निच्छुम्मतु, ताओ न तरंति उबरितुं, ताहि संपलं मोदगा कता,
दीप अनुक्रम
AAAAAX
55555
॥४६७||
(176)