________________
आगम
(४०)
प्रत
सूत्रांक
H
दीप
अनुक्रम
H
भाग-4 "आवश्यक"- मूलसूत्र-१ (निर्युक्तिः+चूर्णि:) 2
आयं [१५०...]]]
अध्ययनं [-1,
मूलं [- / गाथा-1, निर्युक्तिः [८४१-८४७/८४१-८४७
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र - [४०] मूलसूत्र [१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि-2
श्री आवश्यक
चूर्णी उपोद्घात
निर्युकौ
।।४६६।।
भति- एगपिंडओ सो, तेण य तं अड्डापयं लद्वेल्लयं, वाणियएण भण्णति मा अण्णस्स खगं गेण्हेज्जासि जाव नगरं गंमति, नगरं गता, तेण से नियघरे मढो कतो, ताहे सीसं मुंडेति कासायाणि य करेति, ताहे सो विक्खातो जातो, ताहे तस्सवि च्छति, ताहे जद्दिवसं पारणयं तदिवस लोगो नीति, सो पढिच्छति, ताहे अतिगर्तपि न जाणंति, ताहे लोगेण जाणणानिमित्तं मेरी कता, जो देति सो तालेति, ताहे लोगेऽतिपविसति, एवंकालो वच्चति । सामी य समोसढो, ताहे साहू संदिसावेन्ता भणिता-मुहूर्त्त अच्छह, अणेसणा, तंमि जिमिते भणिता उत्तरह, गोतमो य भणितो-ममं वयणेण भणिज्जासि भो अणेगपिंडिता ! एगपिडिओ तं दट्टुमिच्छति, ताहे गोतमेण भणितो, रुट्ठो भगति तुम्मे अगपिंडसताणि मुंजह, अहं च एत्थ मुंजामि, तो अहं चैव एगपिडिओ, मुडुतंतरे उवसंतो चिंतेति न एते मुसं वदंति, किह होज्जा १, जाब लद्धा सुती, होमि अणेगपिंडिओ, जदिवसं मम पारणगं तदिवस अणेगाणि पिंडसताणि कीरंति, एते पुण अकारितं एवं भुजंति तं सच्च भणेतित्ति चिन्तेन्तेण जाती सरिया, पतेयबुद्धी जातो, अज्झयणं भासह ! 'इंदनागेण अरहता वुइतं,' सिद्धो य, एवं तेण बालतवेण सामाइयं लद्धं ।
दाणेण लद्धं, जथा एगाए बच्छवालियाए पुचो, लोगेण उस्सने पायसो उक्खडितो, तत्थ आसण्णपुरे दारगरूवाणि, पायसं जेमिन्ताणि दारगरुवाणि पासतिं, ताहे मातरं वडति-ममवि पायसं देहि, ताहे नत्थिति सा अद्वितीय परुष्णा, ताओ सयज्जि - याओ पुच्छंति, निबंधे कहितं, ताहे अणुकंपाय अण्णारचि २ आणितं दुद्धं सालि तंदुला य, ताहे थेरीए पायसो रखो, सो य हवितो घालं च से घतमसंजुत्तस्स भरिवं, सो ताब उबडितो, साहू य मासक्खमणी आगतो, जाव थेरी अंतो बाउला ताव तेणवि धम्मोऽवि मे होतुति ताहे तिभागो दिण्णो, पुणोऽवि चिन्तितं-अवि थोवं, चितितु विभागो दिण्णा, पुणोवि चितेति एत्थं अण्णंपि
(175)
दानेन सम्पत्वे कृतपुण्यः
१४६६॥