________________
आगम
(४०)
भाग-4 "आवश्यक'- मूलसूत्र अध्ययनं , मूलं - गाथा-], नियुक्ति : [८४१-८४७/८४१-८४७], भाष्यं [१५०...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
बालतपसि इन्द्रनागः
प्रत
सत्राक
उपोद्घात नियुक्ती
श्री ओहि पउंजति जाव पेच्छति तं सरीरंग तं सहूं वनं, ताहे सिलं विउव्बिना मोएति । तं च सरत्यवमज्झे पेच्छति, ताहे से पिणा आवश्यक उप्पण्णा, सियालरूवं विउविता मंसपेसीहत्थगता उदगतीरेण वोलेति जाव मच्छयं पेच्छति, तं मंसपेसि मोत्तुं तस्स मच्छस्स पधा- चूर्णी द्रवितो, तंपि सेणेण हरितं, मच्छोवि जलं अतिगतो, ताहे सियालो झायति, तीए भणितं-मंसपेसि परिचज्ज, मच्छ पत्थेसि जंबुका
|चुक्को मच्छे च मंसं च, कलुणं झायसि कोल्हुका ॥१॥ तेण भण्णति-पत्नपुडिपरिच्छण्णो, सरत्थंचे अपाउए । चुक्का पति च
जारं च, कलुणं झायसि बंधुकी ॥ १॥ एवं भणिता विलिता जाता, ताहे सो सयं रूवं दसति, पण्णाविता भणिता-पवताहित्ति, ४ादा तेण सो राया तज्जिओ, तेण पडिवा, सक्कारेण निक्खंता, दियलोगं गता । एवं अकामनिज्जराए मेंठस्स ।।
बालतवेणं जिण्णपुर नगर, सेहिषरं मारिए उच्छादितं, तत्थ इंदनागो दारओ, सो छुहिओ गिलाणो पाणिय मग्गति जाव | | सब्वाणि मताणि पेच्छति, बारंपि लोगेण कंटियाहिं घट्टितं, ताहे पुण छिद्दिण निग्गतो, ताहे नगरे कप्परेण मिक्खं हिंडइ, एवं | | लोगो देति सुतपुच्चोति, संवद्धति, लोगो से अणुकंपाए देति । अण्णदा रायगिहाओ वाणियओ एति, सो य वाणियओ रायगिह | | जातितुकामो नगरे घोसावेति, तेण तं घोसणतं सुतं, ताहे तेण सत्येण समं पत्थितो, तत्थ तेण सत्थे कूरो लद्धो, सो जिमितो, ४. वितिते दिवसे न जीरति, ताहे अच्छति, तं तं सेट्ठी पेच्छति, उपवास करेतिचि जाणिएल्लओ, सोय अश्वत्तलिंगी, वितियदिवसे है हिंडंतस्स सेट्टिणा पहुं निद्धं च दिनं, सो तेण दुवे दिवसा अजिण्णएण अच्छति, सेट्टी जाणति-एस छ?ण्णकालिओ, तस्स अत्था
जाता, ततियदिवसे हिंडतो सत्थवाहेण सद्दावितो-कीस मे कलं नागतो, तुण्णिको अच्छति, जाणति-छट्टै कतेल्लयं, ताहे से टू पहाणं निद्धं च दिणं, तेणवि अण्णे दो दिवसे अच्छावितो, पच्छा लोगोऽवि पणतो, अण्णस्स निर्मतन्तस्सविण गेण्हति, अण्णे
दीप अनुक्रम
॥४६५॥
(174)