________________
आगम
(४०)
प्रत
सूत्रांक
H
दीप
अनुक्रम
H
भाग-4 "आवश्यक"- मूलसूत्र-१ (निर्युक्तिः+चूर्णि:) 2
आयं [१५०...]]]
अध्ययनं [-1,
मूलं [- / गाथा-1, निर्युक्तिः [८४१-८४७/८४१-८४७
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र - [४०] मूलसूत्र [१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि-2
श्री
आवश्यक
चूण उपोद्घात ४ नियुक्ती
||४६४||
साय तिष्णिवि छिण्णकडए विलइताणि, मेंठो भणितो-पाडेहि हत्थि, दोहिं पासेहिं वेलुयग्गाहा ठिता, जाव एगो पादो आगासे कतो, जणो भणति किं एस तिरिओ जाणति ?, एताणि मारेतव्वाणि, तहावि राया रोसं न म्रुयति, ततो दो पादा आगासे, ततियवाराए तिणि आगासे, एगेण ठितो, ताहे लोगेण अक्कंदो कतो, भणितो- किं एतं रतणं विणासेह १, ताहे रण्णो चित्तं ओगलितं, भणितो- तरसे हथि नियत्तेउं १, भणति - जदि अभयं देसि ?, दिण्णं, तेण अंकुसेण नियत्तिओ, जहा भमित्ता थकले ठितो, ताणि उत्तारिता णिविस्ताणि कताणि । एत्थ पच्चन्तगामे सुण्णघरे ठिताणि, तत्थ य रतिं गामेल्लयपरो चोरो तं सुण्णवरं अतिगतो, तेहिं भणितं वेढेउं अच्छामो, मा कोइ पविसतु, गोसे पेच्छामो, सोवि चोरो लोट्टेतो किहवि तीसे टुक्को, तीए फासो वेदिओ, सो ढुक्को पुच्छितो- को सि तुमं ?, चोरोऽहं तीए भणितो- तुमं मम पती होदि, एवं साहामो जहा चोरोति, तेहिं प्रभाते मिठो गहितो, एताए उग्रइट्ठोति । विचतो सले भिष्णो ।
तेण समं सा वच्चति जाव अंतरा नदी नाहे सा तेण भणिता- एत्थ सरत्थंचे अच्छ जाव अहं एताणि वत्याणि आभरणाणि य उत्तारेमि, सो गतो, उत्तिष्णो पधावितो, सा भणति पुष्णा नदी दीसति कायपेज्जा, सव्यं पियाभंडग तुज्झ हत्थे । जहा तुम पारमतीतुकामो, धुवं तुमं भंडग हंतुकामो ॥ १ ॥ सो भणति चिरसंधुओं वाऽलियसंधुतेणं, मेल्लेवि ताव ध्रुव अध्रुवेणं । जाणेप्पि तुज्क्षं प्रकृतिस्वभावं पण्णो नरो को तुह विस्ससेज्जा ? || १|| सा भणति कहिं जासि ?, सो भगति जहा सो मरावितो एवं ममंपि | कहिंदि मारावेहिसि । इतरो तत्थ विद्धो उदगं मग्गति, तत्थ एगो सङ्का भणति-जदि नमोक्कारं करोसि वा ते देमि, सो उद्गस्स अट्ठा गतो, जात्र तंमि एंते चैव नमोक्कारं करेन्तो कालगतो, वाणमन्तरो जातो, सो य सङ्को आरक्खियपुरिसेहिं गहितो, सो
(173)
अनुकंपायां मठः
॥४६४॥