________________
आगम
(४०)
भाग-4 “आवश्यक'- मूलसूत्र अध्ययनं , मूलं - गाथा-], नियुक्ति : [८४१-८४७/८४१-८४७], भाष्यं [१५०...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
प्रत
श्री एस नदी मत्तवारणकरोरु । एते य नदीरुक्का वयं च पाएमु ते पणता ॥१॥ ताहे सावि तं भणति-सुभगा होतु नदीओ चिर अकामानिआवश्यकच जीवंतु जे नदीरुक्खा । सुण्हायपुच्छगाणं घनीहामो पियं कातुं ॥२।। ताहे सो तीए णं घरं वा चार चा न जाणतिचि । अन्नपानचूर्णी शहरेद्वाला, यौवनस्थां विभूषया । वेश्याखीमुपचारेण, वृद्धा कर्कशसेवया ॥१॥ तीसे य पीतिज्जगाणि चेडरूवाणि रुक्खे पलो
मेंठ उपान्धाताएताणि अच्छंति, तेण तेसि पुष्पाणि फलाणि य दिण्णाणि, पुच्छिताणि य-का एसा? कस्स वा', तेहि भणित-अमुगस्स सुण्हा,181 नियुक्ती
है ता सो तीसे अतियारं णो लभेति, चिंतति, चरिगा भिक्खस्स एति, सा च- कुसुभसदृशप्रभं तनुमुखं पटप्रावृता, नवाI४३२॥ का गरुविलेपनेन शरदिंदुलेखा इव । यथा हसति भिक्खुणी सललितं विटेवदिता, ध्रुवं सुरतगोचरे चरति गोचरान्वेपिणी ॥ १ ॥
हतं ओलग्गति, सा तुहा भणति- किं करोमि ', अमुगस्स में भणाहि, सा गता, भणिता य-जहा अमुओ ते एवंगुणजाती पुच्छति
तीए रुट्ठाए पत्तुल्लगाणि धोवंतीए मसिलित्तेण हत्थेण पट्टीए आहता पंचगुलियं, पच्छादारेण य निन्छढा, सा गता साहति-नाम- मपि न सहति, तेण गातं जहा कालपंचमीए, ताहे पंचमदिवसे पुणरवि पत्थविता पवेसजाणणाणिमित्तं, ताए सलज्जाए आह
णितूर्ण असोगवणिताए छिडियाए निढा, सा गता साहात जथा नार्मपि न सहति आहणित्ता य अवरदारेण धाडितामि, तण|| णाओ पवेसो, तेण सो अवहारेण अतिगतो असोगवणिताए, सुत्ताणि जाब ससुरेण दिट्ठाणि, तेण जातं, जहा- न होति मम पु- ४६२॥ नोत्ति, ताहे से पादाओ णेउरं गहितं, चेतियं च ताए भणितो य सो- नास लहुं, सहायकिच्चं करेज्जासि, पच्छा इतरी गंतूण 5 भत्तारं भणति-धम्मो एत्थ असोगवणितं जामो, गताणि य सुत्ताणि य, जाहे सो सुत्तो ताहे उहवेति, उट्टवेचा भणति-तुम्भ एतं कुलाणुरूष जै ममं सुत्तियाए ससुरो पादातो नेउर गेहति', सो भणति-मुबाहि, पमाए लभिहिसि, थेरेण सिट्ठ, सो रुट्ठो भणति--
दीप अनुक्रम
(171)