________________
आगम
(४०)
भाग-4 “आवश्यक'- मूलसूत्र अध्ययनं , मूलं - गाथा-], नियुक्ति : [८४१-८४७/८४१-८४७], भाष्यं [१५०...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
श्री
प्रत
सत्राक
धनंतरी अपतिडाण गरए उववज्जिहिति, एस पुण बेतरणी कालंजरवत्तणीए गंगाए महानदीए विंझयस्स अंतरा वाणरचाए पच्चाया-IMअनुकम्पा' आवश्यक साहिति, ताहे सो उम्मुक्कबालभावो सयमेव जूहपतित्तणं काहिति, तत्थष्णदा साहुणो सत्येण समं वीतिवयंति, तत्थ एगस्सयां वानर चूर्णी साहस्स सल्लो पादेसु भग्गो, ताहे ते भणति-अम्हे पहिच्छामो, सो भणति- मा सव्वे मरामो, बच्चह तुम्भ, अहंमत पच्चउपोद्घात क्खामि, ताहे निबंध णातूणं सोचि सल्लो न तीरति नीणेतुं पच्छा थंडिल्लं पावितो छाहि च, तेवि गता । ताहे सो बानरगनियुक्तीजवती तं पदेस एति जत्थ सो साधू जाब पुरिल्लेहि दटुं किलिकिलाइयं, ताहे सो किलकिलेते दण रुट्ठो जा दिडो सो ॥४६शाला तेण साधू, तस्स तं साधुं दट्टणं हेहावूहा, कहिं मए एरिसो दिट्ठो ?, ताहे तस्स सुभेणं परिणामेणं जातिस्सरण समुप्पण्णं, सव्वं
बारवति समरति, ताहे तं साई बंदति, तं च से सल्लं पेच्छति, ताहे सो तिगिच्छ सव्वं संभरति, ताहे गिरि बिलग्गो सल्लुद्धर-19 8 णाणि ओसहाणि रोहणि य उत्तारेति, ताहे सल्लुद्धरण(काउं)पाए अल्लियाति, ताहे सो सल्लो एगन्ते पाडितो, संरोहणीय पउणा-12 6ि1वितो, ताहे तस्स साहुस्स पुरतो अक्खराणि लिहति जहाऽहं वेतरणी नाम वेज्जो होसुं पुग्वभवे पारखतीए, एतेहिदि सो सुयओ, सताहे सो साधू से धम्म कहेति, ताहे सो भत्तं पच्चक्खाति, तिण्णि रातिदियाणि जाव सहस्सारं गतो, ताहे ओहि पउंजति जाव | पेच्छति तं सरीरगं तं च साहू, ताहे आगतो तं देविड दाएति, भणति-तुम्भं पभावेण, भणह किं करेमि, ताहे साहरिओ ||| जहिं ते अण्णे साहवो, ते पुच्छंति- किदसि आगतो, ताहे सर्व साहति, एनं तस्स सम्मत्तमामाइयसुतअभिगमो जातो, अणुक-ल॥४६॥ पाए मोइओ अप्पा, अंतरााणि रायपायोग्गाणि, ततो चुतस्स चरित्तसामाइयं भविस्सति सिद्धी य ॥
अकामनिज्जराए वसंतपुरं नगरं, तत्थेगा इब्भवधूगा नदीए हाति, अभ्यो य तरुणो संदण भणति-सुम्हातं ते पुच्छति
दीप अनुक्रम
SABAR
ARASHTRA
(170)