________________
आगम
(४०)
भाग-4 “आवश्यक'- मूलसूत्र अध्ययनं , मूलं - गाथा-], नियुक्ति : [८४१-८४७/८४१-८४७], भाष्यं [१५०...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
प्रत
दीप अनुक्रम
संपादोति, सामिणा भणित- पसण्णचंदस्स अणगारस्स णाणुप्पचीहरिसिता देवा उवागतत्ति । ततो पुच्छति-एवं महाणु-18/ वल्कलचीआवश्यक
भावं केवलनाणं कत्थ मण्ण वोच्छिज्जिहिति, तं समयं पंभिदसमाणो विज्जुमाली देवो चउहि देवीहिं सहितो वंदितुमुवगतो दा रिवृत्त
उज्जोवेन्तो दस दिसाओ, सो दंसिओ भगवता, एवमादि जहा वसुदेवहिंडीए, एत्थ पुण बकलचीरिणो अहिगारो । एवं अणुभूते | उपोद्घातात
अनुकंपालभो भवति । कम्माणं खए जथा चंडकोसितस्स, उवसमे जहा अंगििसस्स, मणवइकायजोगीह पसत्थेहि देवता वा अणुक-18
जायाः हेतवः नियुक्ती
|पति चतुसु ठाणेसु, एतेसि निगमण॥४६॥
माणुस्सः ॥ ८३१ ॥ आलस्सः ॥ ८४१ ।। जाण ॥ ८४३ ॥ दिढे सुतः॥८४४ ॥ एते चत्तारि ठाणा, अहवा || इमेहिं कारणेहिं चोही मुदुल्लहावि लम्भति-अणुकंपऽकाम०॥८-१६२ ।। ८४५ ।। तत्थ अणुकंपाए ताव जथा-सो द्र वाणरजूभवती० ॥ ८-१६४ ॥ ८४७ ॥
चारवती णगरी कण्हो वासुदेवो, तस्स दो वेज्जा-धनंतरी य वेतरणी य, धनंतरी अभविओ वेतरणी भविओ, वेतरणी साधण&। गिलाणाण पिएण साहति, जस्स कातन्वंतं तस्स सव्वं साहति, जहा साधूणं फासुतं तथा साहति, फासुतेण पडोयारेण साहति, जदिर
सो अप्पणो ओसहाणि अत्थि तो देति । सो पुण धनन्तरी जाणि सावज्जाणि ताणि साहति असाहुप्पायोग्गाणि जाहे भष्णति-अम्हं कतो? लताहे भणति-न मए समणाणं अड्डाए येज्जयसत्यं अज्झाइय, ते दोवि महारंभा महापरिग्गहा य सल्याए पारवतीए तिगिच्छ करेंति ।। ॥४६॥
अण्णदा कण्हो वासुदेवो तित्थगर पुच्छति- एते बहूर्ण ढंकाण य जाव बहकरणं कातूण कर्हि गच्छिहिति , ताहे सामी साहति-एस
(169)