________________
आगम
(४०)
भाग-4 “आवश्यक'- मूलसूत्र अध्ययनं , मूलं - गाथा-], नियुक्ति : [८४१-८४७/८४१-८४७], भाष्यं [१५०...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
प्रत
HEG5
दीप अनुक्रम
श्री दकलफलसंविभागो तत्थेव आसमे निवसति, गतेसु य बारसमु वासेसु कुमारो अङ्करले पडिविबुद्धो पितरं चिंतेतुमारद्धो-किह मण्णे |
वल्कलची-- आवश्यक तातो मता णिग्विणण विरहितो अच्छातीत्त पिउदंसणसमुस्सुगो पसष्णचंदसमीवं गंतूर्ण विण्णवेति-देव ! विसज्जेह में उक्कंठितोहं भ वन
चूर्णी तातस्स, तेण मणितो- समयं बच्चामो, गता य आसमपदं, निवेदितं च रिसिणो- पसण्णचंदो पणमतित्ति, चलणोवगतो य ण उपोद्घातपाणिणा परामुट्ठो, पुत्व ! निरामयोसित्ति, वक्कलचीरी पुणो अवदासिओ, चिरकालधरियं च से बाहं मुयंतस्स ओभिल्लाणि णयणाणि, नियुक्ती पस्सति ते दोवि जणा, परमतुट्ठो पुच्छति य सव्यं गतं कालं, क्क्कलचारीवि कुमागे अतिगतो उडयं, पस्सामि ताव तातस्स ताव
सभडयं अणुवेक्खिज्जमाणं केरिसं जातति, तं च उत्तरीयतण पडिलहउमारद्धा जतिविव पत्तै पायकेसरियाए, कत्थ मण्णे मया ॥४५९॥
एरिस करणं कतपुवंति विधिमणुसरंतस्स तदावरणस्बएण पुथ्वजातिस्सरणं जातं, सुमरती य देवमाणुस्समवे य, सामण्णं पुरा | कतं संभरितूण घेरग्गमग्गं समोतिष्यो, धम्मज्झाणविसतातीतोवि विसुज्झमाणपीरणामा य बितियमुक्कझाणभूमिमतीक्कतो, | नट्ठमोहावरणविग्पो केवली जातो य, परिकहिति धम्मो जिणप्पणीतो पितुणो पसन्नचंदस्स य रणो, ते दोऽवि लद्धसम्मना पणता सिरेहि केवलिणो सुठु मे दंसितो मग्गोत्त, बक्कलचारी पत्तेयबुद्धो गतो पितरं गहेतूण महावीरवद्धमाणसास्सि पासं, पसनचंदो नियकपुरं, जिणो य भगवं मगणो विहरमाणो पोतणपुरे मणोरमे उज्जाणे समोसरिओ, पसमचंदो वक्कलचीरिवयणजणितवेरग्मो परममणहरतित्थगरभासितामतवाड्डितुच्छाहो बालं पुतं रज्जे ठविऊण पव्वइतो, अधिगतसुत्तत्थो तवसंजमभावि-18/४५९।। तमती मगहपुरमागतो, तत्थ य सेणिएण सादरं वंदितो आताबेंतो, एवं निक्खंतो जाव भगवं नरगामरगासु उकोसहितिजोम्गतं झाणपच्चयं पसण्णचंदस्स वण्णेति ताव य देवा तमि पदेसे उपतिता, पुच्छितो य अरहा सेणिएण रण्णा- किणिमित्तो एस देव-12
*
(168)