________________
आगम
(४०)
भाग-4 “आवश्यक'- मूलसूत्र अध्ययनं , मूलं - गाथा-], नियुक्ति : [८४१-८४७/८४१-८४७], भाष्यं [१५०...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
प्रत
सत्राक
श्री 18सो भमन्तो गतो गणियाघरे-तात! अभिवादये,देह इमेण मुल्लेण उडयंति,गणियाए भणिओ-दिज्जति नि(नि)सति,तीय कासवओवल्कलचीश्यका सद्दाविओ, ततो अणिच्छतस्स कतं गहपरिकम, अवणीयवक्कलो य वत्थाभरणविभूसितो गणियादारियाय पाणि गाहितो, हवितो रित्र चूर्णी
य, मा मे रिसिवेस अवणेहित्ति जपमाणो ताहि भण्णति-जे उडगत्था इहमागच्छति नेसि एरिसा उवयारी कारात, ताआ व गाणउपोद्घातदा
स याओ उवगायमाणीयो वधूवरं चिट्ठति, जो य कुमारविलोभणनिमित्तं रिसिवेसो जणो पेसितो सो आगतो कहेति रणो- कुमारो। नियुक्तो
अडवि अतिगतो, अम्हेहि रिसिस्स भएण न तिष्णो सद्दाविउं, ततो राया विसण्णमानसो भणति-अहो अकज्ज, न य पितुसमीवेट ॥४५८||12 जातो न य इह, न णज्जति किं पत्तो होहिति', चिंतापरो अच्छति, सुणति य मुर्तिगसद, तं च से सुतिए वढमाण, भणति-मते
दुक्खिते को मण्णे मुहितो गंधण्येण रमतित्ति !, गणियाए अहितेण जणेण कहितं, सा आगता पादपडिता, रायं पसनचंद विनवेति-देव ! नेमित्तिसंदेसो मे-जो तावसरूबो तरुणो गिहमागच्छेज्जा तस्समेव दारियं देज्जासि, सो उत्तमपुरिसो, तं संसित्ता | विउलसोक्खभागिणी होहितिति, सो य जहा भणिआणमिचिणा अज्ज मे गिहमागतो,तं च संदेसं पमाणं करेंतीए दत्ता से मया
दारिया, तन्निमित्त उस्सवो, न याणं कुमारं पणटुं, एत्थ मे अवराह मरिसहत्ति, रण्णा संदिट्ठा मणुस्सा जेहिं आसमे दिट्ठपुव्वो IMकुमारो, तेहिं गतेहि पच्चभियाणिओ, निवेदितं च पियं रणो, परमपीतिमुवहतेण य वधूसहितो सगिहमुवीओ, सरिसकुलरूव
जोवणगुणाण य रायकण्णयाण य पाणिं गाहितो, कतरज्जसविभागो य जहासुहमभिरमइ, रहिओ य चोरदत्तं दबं विक्किणतो S an रायपुरिसेहिं चोरोत्ति गहितो, चीरिणा मोइतो पसण्णचंदविदित, सामचंदोवि आसमे कुमार अपस्समाणो सोगसागरविगाढीला सन्नचंदसंपसितेहिं पुरिसेहिं नगरगतबक्कलचीरिनिवेदतेहिं कहंचि संठवितो, पुत्तमणुसंभरंतो अंधो जातो, रिसीहिं साणुकंपेहि
दीप अनुक्रम
SARANG
(167)