________________
आगम
(४०)
भाग-4 “आवश्यक'- मूलसूत्र अध्ययनं , मूलं - गाथा-], नियुक्ति : [८४१-८४७/८४१-८४७], भाष्यं [१५०...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
प्रत
सुत्रांक
दीप अनुक्रम
विचारो, तुम पसनचंद सारक्खमाणी अच्छसुचि, सा णिच्छिता गमणे, ततो पुत्तस्स रज्ज दातूण धातिदेविसहितो दिसापो- वल्कलचीआवश्यक क्खियतावसत्ताए पदिक्खितो चिरसुण्णे आसमपदे ठितो,देवीय पुव्बाहूतो गम्भो परिवद्धति,पसण्णचंदस्स य चारपुरिसेहिं निवेदितो रिवृत्तं
IF पुण्णसमए पसता, कुमारो बक्कलेसु ठवितोत्ति वकलचीरित्ति, देवी विसइयारोगेण मता, वणमहिसीदरेण य कुमारो बद्धाउपोद्घाता। विज्जति, धातीवि थोवेण कालेण कालगता, किढिणेण वहति रिसी वक्कलचीरि, परिवतितो य.लिहितूण दंसिओ चित्तकारहिं नियुक्ती
पसण्णचंदस्स, तेण सिणेहेण गणिकादारियाओ स्वस्सिणीओ खंडमयविविहफलेहिं णं लभेहित्ति पत्थविताओ, ताओ णं फलेहिं | मधुरेहि य वयणेहिं सुकुमालपीणुण्णतथणसंपीलणेहि य लोभीन्त, सो कतसमवातो गमणे जाव अतिगतो तावसमंडग घेत्तु ताव PIरुक्खारूदेहिं चारपुरिसेहिं तासि सण्णा दिण्णा रिसी आगतोचि, ताओ दुतमयकताओ, सो तासि वीधिमणुसज्जमाणो ताओ|*
अप्पस्समाणो अण्णतो गतो, सो अडवीय परिम्भमंतो रहगत पुरिस दट्टण तातं अभिवादयामिारी भणतो रहिणा पुच्छितो-181 है कुमार ! कत्थ गंतव्य ?, सो भणति-पोतणं नाम आसमपदं, तस्स य पुरिसस्स तत्थेव गंतव्वं, तेण समयं वच्चमाणो रथिणो
भारितं तातचि आलावति, तीय भणितो-को इमो उबयारो?, रथिणा भणित- सुंदरि ! इत्थिविरहिते णूण एस आसमपदे वडितो,
ण याणति विसेसं, न से कुप्पितव्वं, तुरये भणति-किं इमे मिगा वाहिज्जति तात?, रथिणा भणितो-कुमार ! एते एतमि चेव | * कज्जे उवकज्जति, न एत्थ दोसो, तेणवि से मोदगा दिण्णा, सो भणति-पोषणासमयासीहिं मे कुमारेहिं एतारिसाणि चेव फलाणि ||४५७||
दचपुब्बाणिति, वच्चंताण य से एक्कचोरेण सह जुद्धं जात, रथिणा गाढप्पहारो कतो, सिक्खागुणपरितोसिओ भणति-अस्थि द विउले धणं तं गेहसु सूरचि, तेहिं तीहिवि जणेहिं रहि भरितो, कमेण पत्चा पोतणं, मोल्लं गहाय विसज्जितो, उडयं मग्गामुत्ति
(166)