________________
आगम
(४०)
भाग-4 “आवश्यक'- मूलसूत्र अध्ययनं , मूलं - /गाथा-], नियुक्ति : [८४१-८४७/८४१-८४७], भाष्यं [१५०...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
प्रत
चूर्णी
सत्राक
सति चिन्तयन्तो पचो तित्थगरसमीव, वंदितूण विणएण पुच्छति-भगवं ! पसण्याचंदो अणगारो जीम समए मता बंदिओ वल्कलआवश्यक जदि तमि समए कालं करेज्ज का से गती भवेज्जा १, भगवता भणित- सत्समपुढविगमणजोग्गो, ततो चिंतेति-साहुणो कई चीरिवृर्च
नरकगमणति ?, पुणो पुच्छति-भगवं! पसनचंदो जइ इदाणि कालं करेज्ज के गति बच्चेज्जचि, भगवता भणित--सबट्टसिद्धिउपाधातागमणजोरगो इदाणिति, नतो भणति-कह इस दुविहं वागरणंति, नरगामरेसु तवस्सिणोत्ति, भगवता भणित-माणविससेण, नियुक्ती
वमि य इमंमि समए एंरिसी तस्स असातसातकम्मादाणता, सो भणति- कई १, भगवता भणित- तव अग्याणितपुरिसमुहनिग्गतं ५६॥ पुत्तपरिभववयणं सोतूण उज्झितपसत्यहाणे तुमे बंदिज्जमाणो मणसा जुज्झति तिव्वं पराणीएण सम, तओ सो तमि समए
- अहरगतिजोग्गो आसि, तुमंमि य उपगते जातकरणसत्ती सीसावरणेण पहरामि परति लोहते सीसे हत्थं निक्खिवतो पडियुद्धो,
अहो अकज्ज, कज्ज पाहतूण परस्थे जदिजणविरुद्धं मग्गमयतिषणोति चित्तूण निंदणगरहणं करेंतो म पणमित्य तत्थ गतो चेव आलोइयपरिकतो पसत्थशाणा संपतं तं चऽण कम्म खवितं सुभ अज्जितं, तेण पुण कालविभागेण दुविहगतिनिदेसो । । ततो कोणिओ पुच्छति- कहं वा भगवं ! बाल कुमार ठवेतूण पसष्णचंदो राया पबहतो , सोतुमिच्छं, ततो भणति-पोतणपुरेड़ा माणगरे सोमचंदो राया, तस्स धारिणी देची, सा कदाइ तस्स रण्णो ओलोयणगतस्स केस रएति, पलित दट्टण भणति- सामि १४ा दूतो आगतोत्ति, रण्णा दिट्ठी वितारिया, ण य पस्सति अपुब्बं जगं, ततो भणति-देवि! दिव्वं ते चक्खु, तीय पलिय दंसितं,
सित: ४५६॥ धम्मदूतो एसोति, तं च दट्टण दुम्मपस्सितो राया, तं नातूण देवी भणसि-लज्जह युद्धभावेण, निवारिज्जिही जणो, ततो भणति-दविन एवं, कुमरो पालो असमस्थो पयापालणे होज्जत्ति मे मण्णुं जातं, पुष्पपुरिसाणुचिण्णण मग्गण ण गताऽहति, न
दीप अनुक्रम
(165)