________________
आगम
(४०)
भाग-4 “आवश्यक'- मूलसूत्र अध्ययनं , मूलं - गाथा-], नियुक्ति : [८४१-८४७/८४१-८४७], भाष्यं [१५०...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
*
आवश्यक
1वल्कल
T
प्रत
उपोद्घाता
सुत्रांक
नियुक्ती
॥४५॥
समष्णागता, ततेणं से कामदेवे हढे जाव वंदित्ता पडिगते, एवं जथा आणंदे तहेब जाव सिज्झिहिति, नवरं अरुणाभे विमाणे, सेसं तं चेव । अणुभूते जथा-वकलचीरिस्स । को य बकलचीरी, तेणं कालेणं तेणं समएणं चंपानगरीए सुधम्मगणहरो समोसढो, दि
चीरिवृत्तकोणिओ राया वंदितुं निग्गते कतप्पणामो य जंबुनामरूबदसणविम्हितो गणहरं पुच्छति-भगवं! इमीसे महईए परिसाए एम साहू पतसित्ताब वही दित्तो मणोहरसरोरा य, कि मण्णे एतेण सील सेवित ! यो वा चिण्णो दाणं वा दिणं जतो से एरिसी|8| तेयसंपची?, ततो भगवता भणितो मुणाहि राय जहा तब पितुणा सेशिएण रण्णा पुच्छितेण सामिणा कहितं-तेणं कालेणं तेणं समएणं गुणसिलए चेतिए सामी समोसरितो, सेणिओ राया तित्थगरदसणसमुस्सुओ बंदओ णिज्जाइ, तस्स य अम्गाणीए दुवे पुरिसा कुटुंबसंबई कह करेमाणा पस्तंति एर्ग साधु एगचलणपरिट्ठित समूसवियवाहुजुयलं आतावेत, तत्थेकेण भणितं-अहो एस महप्पा रिसी सूराभिमुहो तप्पति, एतस्स सग्गो मोक्खो वा हत्वगतोति, वितिएण पच्चभिण्णाओ, ततो भणति-किण याणसि | एस राया पसण्णचंदो ?, कतो एयरस धम्मो ?, पुत्तोऽणेण बालो ठवितो, सो य मंतीहिं रज्जाओ मोइज्जति, सोऽणेण बंसो विणासिओ, अंतेउरजणोषि ण णज्जति किं पाविहितित्ति, तं च से वयणं झाणवाघात करेमाण सुतिपहसुवगतं, ततो सो चिन्तेतुं पयचो-अहो ते अणज्जा अमच्चा मया समाणिया निच्चं पुत्तस्स मे विपडिवण्णा, जदि हं होंतो एवं च चेट्ठता तो णे सुसासिते ती करेंतोमि, एवं च से संकप्पयंतस्स तं कारणं बट्टमाणमिव जातं,तेहि य सम जुद्धजोणि मणसा चेव काउमारतो, पचो य सेणिओ | राया तं पदेस, वंदितोऽणेण विणएण, पेच्छति णं झाणनिच्चलत्थं, अहो अच्छरितं एरिसं तवस्तिसामत्थं रायरिसिणो पसनचंद-५
दीप अनुक्रम
RIPASABHASHA
२% AEIR
॥४५५॥
(164)