________________
आगम
(४०)
भाग-4 “आवश्यक'- मूलसूत्र अध्ययनं , मूलं - /गाथा-], नियुक्ति : [८४१-८४७/८४१-८४७], भाष्यं [१५०...] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
आनन्द
प्रत
E
सत्राक
|गोसाहस्सिएणं वएणं, चउहि भंडीसहिं दिसाजतिपहि, चउहिं भंडीसएहिं संवहणिएहि, चउहिं वहणसतेहिं दिसाजत्तिएहि आवश्यक सतसाहस्सिएणं यहणेणं, चउहि वहणसतेहिं संवहणिएहिं, एवमादि पंचअतियारपेयालविसुदं करेति जाब एवं अप्पाणं भावेमाणचूर्णी
स्स चोइस वासाई विहक्कंताई, पच्छा एकारस उवासगपडिमाफासणं एक्कारसपडिमं ठितस्स ओहिण्णाणुप्पत्ती- तिदिसिं लवण । उपोद्घात
| समुद्दे पंचजोयणसतियखेत्तपासणं उत्तरेणं चुल्लहिमयंत जाव उई जाव सोहम्मो कप्पो अहे जाव लोलयपत्थडंतरं चुलसीतिवासनियुक्ती
सहस्सट्ठितिगं जाणति पासति, एवं से आणंदे समणोवासए उत्तमेहिं सीलब्बएहिं जाव अप्पाणं भावेत्ता बीसं पासाई समणी||४५४||
वासयपरियागं पाउणित्ता एकारसोबासगपडिमाओ संमं कारण फासेचा मासियाए संलेहणाए आलोइयपडिकते समाधिपते काल पाकिच्चा सोहम्मे कप्पे सोहम्मवडेंसगस्स महाविमाणस्स उत्तरपुरच्छिमेणं अरुणे विमाणे देवताए उबवण्णे चउपलियट्टितिके, ततो नुए महाविदेहे सिज्झिहिति जाव अंतं काहिति ।।
एवं कामदेवस्सवि, चंपा नगरी पुण्णभद्दे चेइए जितसत्तू राया कामदेवे गाहावती भद्दा भारिया सामिआगमणं । जहा आणंदे तेणेव कमेण सावगधर्म पडियज्जति, नवरं छ हिरण्णकोडोओ जाव छवहणसतचि तहेव जाब एक्कारसमं पडिम पडिवण्णस्स एगे देवे पिसायहत्थिपण्णगरूवेण उवसग्गेति, से य न खुभति जथा उबसगदसासु जाच सामी समणे आमंतेचा एवं बयासी-जदि ताव अज्जो! कामदेवेणं समणोवासगेणं उवसग्गा संम सहिता किमंग पुण अज्जो ! सवणेण वा समणीय वा| दुवालसंग गणिपिडर्ग अहिज्जमाणेणं, ततेणं ते समणा णिग्गंथा तं उबदेस सम विणएण पडिस्मुणेति, एवं जाव कामदेवे सामिणा उपवूहिते-धष्ण सिणं तुमं कामदेवा ! जाव जस्स णं णिग्गंथे पावणे तव इमेयारूवा पडिवत्ती लद्धा पत्ता जाव अभि
दीप अनुक्रम
॥४५४॥
(163)