________________
आगम
(४०)
प्रत
सूचांक
H
दीप अनुक्रम H
भाग-4 "आवश्यक"- मूलसूत्र-१ (निर्युक्तिः+चूर्णि:) 2 मूलं [- / गाथा-1, निर्युक्तिः [८४१-८४७/८४१-८४७
आयं [१५०...]]]
अध्ययनं H
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र - [४०] मूलसूत्र [१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि-2
श्री आवश्यक
चूण उपोद्घात
नियुक्तौ
॥४५३॥
गाहाबती परिवसति, अड्ढे दिले वित्ते विच्छिष्णविपुलभवणसयणासणजाणवाहणा किष्णे बहुधणवधष्णजातरूवरयए आयोगपयो--- संपचे विच्छतिस्थमाणे बहुदासीदासगो मसिगलगप्पभूते बहुजणस्स अपरिभृते यानि होत्या, तस्स णं सिवणंदा नाम भारिया, aorओ, सेणं आणंदे सत्य बहूणं राईसर जात्र सत्यवाहम्पभितीणं अङ्कारसह सेणिप्पसेणीणं सगस्स कुबस्स कज्जेसु कोई बेसु य जान पडिपुच्छणिज्जे सव्वकज्जवद्वावए यानि होत्था जाव चक्सुभूतेचि तस्स णं णगरस्त बहिया अदरसामंते उत्तरपुरत्थिमे दिसिभाए कोल्छाए नाम सचिवेसे होत्था, तस्स णं आनंदस्स केह मित्तणाति जाव परिजणे वसति अड्डे जाव अपरि भूते ।। तणं काले तेयं समरणं समणे भगवं महावीरे जाव संपवितुकामे वाणियगानस्स दूतिपलासए चेतिए समोसढे जाव विहरति । परिसा निग्गता, जितसत्त निग्गतो जाब पज्जुवासति । तते में मे आनंदे बहुजण जाव एतम निसम्म हाति जाव पादचारवि हारेणं जाव पज्जुवासति । ततेणं सामी आणंदस्स तीसे य परिसाए धम्मं परिकहति, परिसा पडिगया, तते णं से आणंदे धम्मं | सोच्चा हड्ड जाव उट्ठेति उट्ठेचा सामिं बंदति नम॑सति नर्भसेवा एवं बयासी सहामि णं भंते! निग्ग्रंथं पावयणं, पत्तियामि णं अंत ! निम्गंध पावणं, किं तु जथा णं देवाणुष्पिवाणं अतियं राईसरादयो चइता हिरण्णं जाव पव्ययंति नो खलु अहं तहा संचारमि, अहंणं दुवालसविहं साबगधम्मं पडिवज्जिस्सामित्ति, अहासुहं देवाणुप्पिया ! मा पडिबंधं तते णं तस्स सामी सावगधम्मविहिं उपदंसेति सेचि य णं पडिवज्जति, एवं जया उबासगदसासु, इच्छापरिमाणं पुग करेमाणे पण्णत्थ चउहिं हिरण्णकोडीहिं निहाणपउत्ताहि एवं वह्निपत्ताहि परिमलपवित्थरोवउत्ताहिं, अवसेसं हिरण्यविधि पच्चक्खाति जावज्जीत्राए, एवं नष्णत्थ चउहिं इलसोहं नियत्तणसतिएणं इलेणं, णण्णत्थ चउहिं दाससतेहिं, चउहिं दासीसतेहिं चउहिं वहिं वयपवरेहिं दस
(162)
सामायिकलाभहेतवः
1184211