SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक H दीप अनुक्रम H भाग-4 “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + चूर्णि:) 2 भाष्यं [१५०...] अध्ययनं [-] मूलं [- / गाथा-], निर्युक्तिः [८४१-८४७/८४१८४७ पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र - [४०]मूलसूत्र [१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि-2 श्री आवश्यक चूणीं उपोद्घात नियुक्ती ॥४५२॥ 1996 एतेहिं कारणेहिं जूण सु० १८-१५९१८४२ अहवा कम्मरिवुजयेण सामाइयं लब्भति, सोय जयो सामग्गीय विणा न ४ आलस्याद्या भवति, संजोगेण भवति, जथा - जोधस्स रिनुभयो, साय सामग्गी इमा— विभाः जाणावरण० १८-१६०।८४३| जाणं रहो आसो हत्थी वा जदि नत्थि तो किं करेतु पाक्को?, लद्धेमुवि आवरणं जदि कवयादि नरिथ तो एगप्पहारो कीरति सति आवरणे पहरणेण विणा किं सक्का हत्थेण जुज्झितुं १, सति बहरणे कुसलत्तं नत्थि, न जाणति किह जोहेतव्यं १, सति कोसले नीतीय विणा किं करेतु, समूहे मारिज्जति अवक्रमणं उक्कमण अयाणतो, जहा अगलुदत्तो दक्खत्तणेण फेडेति डेवेति वा जाब मुहं विडंबितं ताव सराण पूरियं । एतेसु सब्र्व्वसुवि लाइएस जदि वबसाओ नत्थि न चैव जुज्झति अणच्छतो, सति ववसाये सरीरेण असमत्था किं करेतु है, एतेण संपण्णो रिडं जिणति । एवमिहावि जाणं महब्वयाणि आवरणं खेती, झाणं पहरणं, कुसलत्तणं कतजोगिनं, नीती साहूणवि जहा इमं एतेण उवाएणं कातव्वं एतेण नवि, दक्खत्तं पडिलेहणवेयावच्चादीसु, वबसाओ सवसंजमकरणे उवसग्गसहणे वा दुग्गावतीए वा सरीरस्स जदि आरोग्गं, एतेहिं सामग्गीकारणेहिं सव्वेंहिं कम्मरि जिगति, ताहे सामाइयं लब्भति । अहवा इमेहिं कारणेहिं सामाइयं लब्भति दिट्ठे सुतमणु० ।। ८-१६१ ।। ८४४ ॥ द बोधी, जहा सेज्जंसो उसभसामि, सर्वभूरमणमच्छो वा जहा पडिमा संठिते मच्छे पउने व दणं तित्थगर०, मच्छपउमाणं सव्वसंठाणाणि अस्थि, मोतुं वलयसंठाणं, सोसणं जहा आणंदकामदेवाण तत्थ तेथे काले तेर्ण समयणं वाणियगामियं नाम नगरे होत्था, दुतिवलासए चेतिए, जितस राया, तत्थ णं आणंदे नामं (161) यानावरगायुपमा व्रतादीनां ||४५२||
SR No.035054
Book TitleSachoornik Aagam Suttaani 05 Aavashyak 2 Niryukti Evam Churni Aagam 40
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy