________________
आगम
(४०)
प्रत
सूत्रांक
H
दीप
अनुक्रम
H
भाग-4 “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः+चूर्णि:) 2
अध्ययनं [-]
मूलं [- / गाथा-], निर्युक्ति: [८३३/८३३-८४०], भाष्यं [१५०...] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४०]मूलसूत्र [१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि - 2
श्री आवश्यक
चूर्णी उपोद्घात निर्युक्तौ
॥४५१॥
चुष्णेतुं अविभाइमाणि कातणं नालियाए पक्खितो, पच्छा मंदरचूलियाठिएण फूमितो, ताणि नद्वाणि, अस्थि पुण कोइ जो तेहिं चैत्र पोग्गलेहिं तमेव खर्भ निम्बत्तेज्जा १, नो तिण्डे, एस अभावे, एवं नो माणुसाओ न पुणेो० अहवा सभा अणेगखंभसतनिविट्ठा, सा कालंतरेण शामिता पंडिता, अस्थि तं पुण कोइ जो तेहिं चैव पोग्गलेहिं पुणो करेज्जा १, नो तिनकु०, एवं माणुसंधि दुलर्भ ।
एतेहिं दसहिं पदेहिं जहा माणुस्तं दुलर्भ १ एवं एतेहिं चैव दितेहिं खेचं आयरियं२ जाति३ कुलं४ आरोग्गंद रूवंद आज बुद्धी८सवर्ण धम्मस्स ९ गहणं १० मि य सद्धा ११ संजमो १२ तंमि य असढकरण १३ लोगे दुखभाणि । एवं दुभाणि एताणि दसहि पदेहिं, एतेहिवि पदेहिं लद्धेहिं इमेहिं कारणेहिं दुल्लभं सामाइयं, जथा
आलस्समोहवण्णा० । ८-१५८ । ८४१ । आलस्सिण साहूणं पास नलियति १ अहवा निष्वप्यमत्तो मोहाभिभूतो इमं से कातव्यं नेच्छ सुतुं २ अहवा अवज्ञा किं एते जाणते ? नग्मा हिंडंति अथवा मेणं, किंचि जाणेज्जा, जहवा अट्ठविहस्स य तस्स अण्णतरेण थंभेणं ४ अहवा दद्द्द्दणं चैव पव्वश्यए कोहो उप्पज्जति ५ पमाएणं पंचविहस्स अण्णतरेणं ६ अहवा किविणताकिंचि दायव्वं होहिति तेण णलियति ७ भतेण वा एते णरगतिरियभयाई दाति, अलाई एतेहिं सुतेहिं ८ सोगेण | धणसयणादिवियोगेण अभिभूतो ण अलियइ ९ अण्णाणेण वा कुपहेहिं मोहितो इममि से ण चैव धम्मसण्णा उप्पज्जति १० अहवा वक्खेवेणं अप्पणो निच्चमेव वाउलो ११ कोउछे वा कुहेडगादिसिक्खणादिसु १२ अहवा रमणसीलो वट्टखेलियादिएहिं १३
मा
(160)
मानुषत्वदोलभ्ये
दृष्टान्तः
॥४५१॥