________________
आगम
(४०)
भाग-4 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 2
अध्ययनं मूलं - /गाथा-], नियुक्ति: [८३२/८३२], भाष्यं [१५०...] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
प्रत
चूर्णी
दीप अनुक्रम
श्री 12 उवट्ठति, सो न उढवेति, ताहे तस्स पुत्ता थेरे पउत्थे सब्वाणि विकिणति-पडागाओ काहामोत्ति, ते य वाणियगा समततो गता मनुष्य आवश्यक15 पारसदीवादीणि, सो य थेरो आगतो, सुतं जथा विकियाणि, ते अम्बाडेति-लडं आणेह, ताहे ते सव्यतो हिंडितुमारद्धा, कि ते
दृष्टान्ताः उपोद्घात
सव्वरतणाणि पिणेज्जा ?, अवि य देवप्पभावणं विभासा। नियुक्ती सुविणएत्ति, जथा-दोणि कप्पडिया, एगेण कप्पडिएण सुविणए चंदो पीतो, तेण कप्पडियाणं कहितं, तेहि भणितं चंदप्प
181माण पूयलियं लभिहिसि, लद्धा य घरच्छायणियाए, अण्णेणवि दिट्ठो, सो हातो, ताहे फलं वा किंचि वा गहाय सुविणपाढकस्स४ ॥४४८॥
। कहेति, तेण भणितं-राया भविस्सति, इतो य सत्तमे दिवसे तत्थ राया अपुत्तो मतो, सो य निवण्णो अच्छति जाव आसो अहियासितो
आगतो, तेण पढे विलइओ, एवं सो य राया जातो, तोहे कप्पडिओ तं सुणेति, जहा तेणवि दिडो एरिसओ सुविणओ, सो आदेसफलेण किर राया जातो, सो चिंतेति-वच्चामि जत्थ गोरसो, तं जेमेत्ता सुयामि, अस्थि पुण सो पेच्छेज्जा, अविय सो०, नय माणुसातो।
चक्केत्ति दारं-इंदपुरं नयर, इंददचो राया, तस्स इहाण वराण देवीणं धावीस पुत्वा, अण्णे भणंति-एकाए देवीए, ते सव्वे रज्जेसु रण्णो पाणसमा, अण्णा एगा अमरुचस्स धूता, सा जं परं परिणेतेण दिद्वेल्लिया, सा अण्णदा हाता समाणी अच्छति, ताहे सा रण्या दिडा, का एसत्ति, तेहिं-भणितो-तुन्भं देवी, ताहे सो ताए समं एक रति तुत्थो, सा य रितुण्हाया. तीसे गम्भो लग्गो, ४८॥ सा य अमच्चेण भणितेल्लिया-जया तुभ गम्भो लग्गति तदा ममं साहेज्जा, ताहे सो ताए सो दिवसो सिट्ठो वेला मुहुत्तो य,
6
(157)