________________
आगम
(४०)
भाग-4 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 2
अध्ययनं मूलं - /गाथा-], नियुक्ति: [८३२/८३२], भाष्यं [१५०...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
प्रत
चूणों
दृष्टान्ताः
सत्राका
श्री | दिण्णो, एवं सो परिवादीए सच्चेसु राउलेसु बत्तीसाए रायवरसहस्सेसु तेसिपि जे भोइया तस्थ नगरे अणेगाओ कुलकोडीओ, सोSI मनुष्य नगरस्स चेव कया अंतं काहिति, ताहे पुणो गामे, ताहे पुणो भरहस्स, अवि सो वच्चेज्जा ण य माणुसचणाओ भट्ठो।
दुलेभता उपोद्घात पासयत्ति, चाणकस्स सुवणं नस्थि, ताहे केण उवादेण विढवेज्ज सुवण्णं, ताहे तपासगा कता, केई भणंति-वरदिण्णगा, नियुक्तीाएगो दक्खो पुरिसो सिक्खाविओ, दीणाराणं थाल भरियं, सो भणति-जइ ममं कोइ जिणति तो थालं गेहतु, अहं जति जिणामि || ॥४४७॥
है तो एग दीणारं जिणामि, तत्थ इच्छाए जैत पाडति, एवं न तीरति जेतुं, जहा सो जिप्पति एवं माणुसलंभो अवि णाम विभासा । का धण्णेत्ति जेनियाणि भरहे धण्णाणि ताणि सव्वाणि पिंडियाणि, तत्थ पत्थो सरिसवाणं छूढो, वाणि सव्वाणि अद्यालियाणि, तत्थ एगा जुण्णभेरी सुप्पं गहाय ते वियणज्जा, पुणोवि पत्थं पूरेज्जा, अवि सा देवप्पभावेण पूरेज्जा न य माणुसाओ | अहवा मणिता सम्बधण्णाणि विभत्ताणि करहि ।
जूए, जथा-एगोराया तस्स रणो सभा खमसतसंनिविद्या जत्थ अत्थाणियं देति, एकको य खमो अडसतं २ अंसियाण, तस्स द्रय पुत्तो रज्जकंखी, सो य राया थेरो, ताई चिंतेति कुमारो-अहं एतं मारेतुं रज्ज गेण्हामि, तं च अमच्चेण नातं, ताहे सो राया 8 * विदितत्थो ते पुत्तं भणति-अम्हे जो कम न सहति सो जूतं खेल्लति, जदि जिणति रज्ज से दिज्जति, किह पुण जिणियब?, तुज्मं* एगो आयो अवसेसा अम्ह, अदि तुम एतं एकिक्कं अंसित अट्ठसतं वारा जिणासि तो तुम्भ रज्ज, अवि सो देवतप्पभाषा विभासा ।।
रयणे । जथा एगो वाणियओ, तस्स पुत्ता, सोय महालो, रतणाणि से अत्थि, तत्थ महे अण्णे वाणियगा कोडिपडागाओ
दीप अनुक्रम
(156)