SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ आगम (४०) भाग-4 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 2 अध्ययनं मूलं - /गाथा-], नियुक्ति: [८३०/८३०], भाष्यं [१५०...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2 प्रत हटान्ताः सत्राक होज्जा । किं ठाणत्यो पडिवज्जति चक्कंमतो पडिवज्जति, एमेव होति । कहिन्ति दारं गतं । इदाणि केसुत्तिदारं, केस य मनुष्य दादब्वेसु पज्जवेसु वा सामाइयं ? दुलमवा उपोद्घातला सव्वगयं संमत्तं०। ८-१४६ । ८३० ॥ पढमंमि सव्वजीवा (७९१) एताओ कितिदारे माणिताओ । केसुत्ति निर्यको दारं गतं । इदार्णि कहन्ति दारं, चउव्विहस्स सामाइकस्स कहं लभो भवति', जदा इमाणि ठाणाणि कदाणि भवति तदा ॥४४६॥ 18 चरित्तसामाइयं लब्भति, काणि पुण ताणि ठाणाणि - माणुस्सखेत्त०। ८-१४७॥ ८३१ ।। तत्थ ताव माणुस्स इमेहिं दसहि दिढ़तेहि जहा दुल्लभ तहा परूवेति चोल्लगपासग०1८-१४८ । ८३२ ॥ चोल्लगत्ति, जहा बंभदत्तस्स एगो कप्पडिओ ओलग्गओ, बहुसु आवतीमु अबकास्थासु य सम्वत्थ ससहाओ आसी, तेण पवनं रज्ज, तस्स पारससंवच्छरिओ अमिसेओ, सो कप्पडिओ तत्थ अल्लियावपि न लमति, ततोऽणेण उबाओ चितितो-बाहणा धिणं धयो कतो, ततो धयवाहएहिं समं पहावितो, रण्णा दिण्णो(डो) ओतिण्णणं उव# गहितो, अण्णे उण भणति-ताहे तेण दारवाले सेवमाणेण चारसमे संवत्सरे राया दिडो, ताहे सो राया तं दतृणं संभंतो, इमो सो भवराओ जो मम दुक्खसहाओ, एत्ताहे से करेमि वित्ति, रण्णा भणितो-भण किं देमि विति?, सो भणति-देहि ममं चोल्लए घरे, जाव ४४६ ट्रा सव्वमि भरहे जाहे निद्वियं होज्जा ताहे पुणोवि तुम्भं घरे, राया मणति- किं ते एतेण, देस देमि, सुहं छत्तच्छायाए मायंगेहि IX य(अच्छ),वाहे सो चितेति-किं ममं एदहेण अहदेण', एवं तेण भणिते ताहे तत्थेव पढर्म जिमितो, रण्णा से जुगलगं दाणारो य दीप अनुक्रम 4SX | मनुष्य-भव प्राप्ते: दुर्लभत्वं "दश-द्रष्टांता:" (155)
SR No.035054
Book TitleSachoornik Aagam Suttaani 05 Aavashyak 2 Niryukti Evam Churni Aagam 40
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy