________________
आगम
(४०)
भाग-4 "आवश्यक'- मूलसूत्र अध्ययनं , मूलं - गाथा-], नियुक्ति : [८०४-८०६/८०४-८२९], भाष्यं [१५०...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
सामायिक
प्रापका:
प्रत
GE15
नियुक्ती
श्री
कालनिब्वेढणा अणंतो कालो ज व संमत्तं पडिवनं भवति ताहे निव्वेढितो भवति, भावनिव्वेढणा जं कोहादीणि निव्वेढेऊण
पडिवज्जति,एवं चउब्विहंपि सामाइयं निब्बढिता पडिवज्जति,नो अनिव्वेढित्ता, अहवा भावनिवेढणा उदइयादी, पुवपडिषणओ। आवश्यक
चित्तारिवि सामाइए निब्बेढंतओ वा होज्जा संवेढन्तओ वा।।उब्बट्टत्ति दारं, नेरइएस अणुब्बडो जीवो पुन्बपडिवण्णओ वा पडिवउपायात
ज्जमाणओ वा सम्मत्तसुतेसु दोसु होज्जा, उब्वट्टस्स दुर्ग तिगं वा चउक्कं वा होज्जा, तिरिएसु अणुब्बङ्माणस्स तिण्णिवि दोहिवि पगारेहि होज्जा, उबट्टस्स दुविह तिविहं चउविहं वा होज्जा दोसुवि पगारेसु, मणुएसे अणुब्बद्स्स चउहिवि पुच्चप
डिवण्णओ पडियज्जमाणओ वा होज्जा.उवहस्स दुगं तिगं वा होज्जा, देवेसु अचुतस्स दुर्ग,चुतस्स दुर्ग तिगं चउक्क वा दोहिवि ॥४४५॥
पगारेहिं होज्जा, सब्वत्थ उबदमाणओ न किंचि पडिवज्जति, पुवपडिवएणओ दुगो वा होज्जा । किं आसवओ पडिवज्जति
नीसवओ पडिवज्जति आसवनीसवओ पडिवज्जति ?, जं सामाइयं पडिवज्जति तस्स तदावरणिज्जाणं हिस्सवओ पडिबज्जति, जे दात तदावरणिज्जा पोग्गला वटुंति ते निस्सबमाणो, अण्णे पुण आसवन्ति चेव ते निस्सवमाणो पडिवज्जति, नो आसवओ पडिVवज्जति,अण्णे ण पुण भणति आसपओ वा निस्सवओ वा आसवनीसवओ वा पडिवज्जति, पुण्यपडिवण्णेऽओ आसवओ वा०तिण्णिवि
होज्जा, अण्णे पुण भणति--आसवओ न पडिवज्जति तदावरणाणं, अण्णेसि आसवओवि पडिवज्जति,एवं णीसवमाणेऽवि भजितो, नीसव० तदावरणाणं हिस्सवणे, अण्णेसिं आसवणे, चतुसु दोसु तदावरणमीसएवि पुब्बपडिवण्णओ । किं अलंकार आविद्धन्तो पडिवज्जति अलंकितोपडिमुंचतो पडि उम्मुक्को पडि०, चतुसुवि चत्वारि सामाइए पडिवज्जेज्जा, पुवपडिवण्णयापि चत्तारिवि चउसुवि होज्जा । किं आसणस्थो पडि०, सयणत्थी पडि०, दोवि चत्वारिवि सामाइए पडिवज्जति, पुज्वपडिवण्णगावि चउसुवि
दीप अनुक्रम
॥४४५३
(154)