________________
आगम
(४०)
भाग-4 "आवश्यक'- मूलसूत्र अध्ययनं , मूलं - गाथा-], नियुक्ति : [८०४-८०६/८०४-८२९], भाष्यं [१५०...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
प्रत
दीप अनुक्रम
श्री
181 डिवण्णगावि णस्थि, एगिदिए पडुच्च, अह बेंदियादी तो अस्थि, उक्कोसोगाहणगो अजहण्णुक्कोसोगाहणगोवि तिस सामाइएसुसामायिकआवश्यक
|पडिबज्जमाणओ वा पुन्बपडिवण्णओ वा होज्जा, मणूसो जहण्णोगाहणओ पुत्बपडिवण्णओ वा पडिवज्जमाणओ वा चउण्हवि: चूर्णी उपोद्घात ट्र
सामाझ्याण एक्काप पत्थि, समुच्छिमे पड्डुच्च, उक्कोसोगाहणओ दोसु दुविहोवि भणेज्जा संमत्तमुते, अजहष्णुक्कोसोगाहणओ
चउसुवि दुविहोवि भणेज्जा । लेसत्ति दारं, दग्वलेसं पडुच्च छसु लेसासु चत्तारिवि सामाइया दुविहाचि होज्जा, भावलेसं नियुक्ती
पिडुच्च छहि लेसाहि चउहि सामाइएहिं पुवपडिवष्णओ होज्जा, पडिवज्जमाणयं पडच्च चत्तारिवि सुक्कलेसाए होज्जा, अहवाला ॥४४४|| पुच्वपडिवण्णगं पहुच्च सब्बासुबि लेसासु होज्जा चतुरोवि, पडिवज्जमाणयं पगुच्च संमत्तसुताई सव्वासु तेउपम्हसुक्कासु चरितं
चरित्ताचरितं च पडिवज्जति, किंबडमाणओ पडिवज्जति? पुच्छा, चत्तारिवि सामाझ्या वड्डमाणओ पडिवज्जति, नो हीयमाणओ, है पुवपडिवण्णो दोहिवि परिणामेहिं होज्जा, अवट्ठियपरिणामओ न किंचि पडिवज्जति, पुवपडिवण्णओ होज्जा । किं साता-ल | वेदओ पडिवज्जति? पुच्छा, दोण्णिवि पडिवजंति चत्तारिवि सामाइया, पुष्यपडिवण्णगावि चचारिवि सामाइए । किं समोहतो असंमोहतो पुच्छा, दोण्णिवि एते चत्तारिवि सामाइया पुथ्वपडिवण्णा पडिवज्जमाणगा बा होज्जा ।। समुद्घात एवं कर्म समुद्। घातकर्म,कि? निवेढिन्तो पडिवज्जति संवेढन्तो पडिवज्जति निब्बेडेन्तो पडिवज्जति,णो संवेडेन्तो,सा पुण निवेढणा चतुविधा-II दच्यनिब्बेढणा खेत्तनि कालनि० भावनिव्वेढणा, दब्बनिव्वेढणा नाम जे सम्मत्तसुतचरिचावरणपोग्गला ठिता ते निबढेमाणो | पडिवज्जति, खत्तनिव्वेढणा नाम जेसु खित्तपदेसेमु पुणो पुणो आजायन्तओ, जथा 'अयं णं भंते ! जीये एतसि महालयंसि II लोयंसि अयवाडगदिट्ठतणं इमीसे रतणप्पभाए पुढवीए तीसाए निरयावाससतसहस्सेसु०' एवमादितं निवेढेमाणो पडिवज्जति,
४४४॥
(153)