________________
आगम
(४०)
भाग-4 "आवश्यक'- मूलसूत्र अध्ययनं , मूलं - /गाथा-], नियुक्ति : [८०४-८०६/८०४-८२९], भाष्यं [१५०...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
प्रत
सत्राक
हाभणंति-चरिताचरितवज्जाणं तिण पुण्यपरियण्णाओ वा पडिवज्जमाणओ वा होज्जा, चरित्नाचरितं पडियज्जमाणओ ओहिनाणी सामायिकआवश्यक नस्थि, पुच्चपडियष्णो होज्जा। मणपज्जवणाणी संमं सुतं चरितं च तिणि पुच्चपडिवण्णओ होज्जा, पडिवज्जमाणओ (
विश
प्रापकाः -- चूर्णी | चरित्तसामाइयं मणपज्जवणाणं च समयं चेव होज्जा, जथा-सामिणो, सम्मचसुते पत्थि पडिवज्जमाणओ, चरिचाचरितं | उपोद्घात
पुवपडिवण्णओ वा पडिबज्जमाणओ वा णस्थि । केवलनाणी चरिचे पुवपडिवण्याओ होज्जा, सम्मत्ते य पडिवज्जमाणओ नियुक्ती
नत्थि,सेसेसु दोसुवि नथि दुविधोवि । सजोगी चतुहिवि दुविहोधि होज्जा, अजोगी जथा केवलणाणी, मणबहकाया ॥४४३
जथासंभवं विभासज्जा | सागारोउत्तो चतुहिंवि दुविहोवि होज्जा, अणागारोवउत्तो चतुर्हिवि पुवपडिवण्णओ होज्जा, पडिवज्जमाणओ नस्थि, जेण सव्वाओ लद्धीओ सागारोवयोगोवउत्तस्स भवंति, नो अपागारोवउत्तस्स । ओरालियसरीरी चउहिवि या दुबिहोयि होज्जा, घेउविओ व सरीरी सम्मत्तसुते पडिवज्जमाणओ होज्जा, सेसाण पत्थि, पुल्वपढिवण्णओ पुण चउसुवि ट्र होज्जा, आहारगसरीरी सम्मत्सुतचरिते पुष्यपडिवण्णओ होज्जा, नो पडिवज्जमाणओ, चरित्ताचरित्तं दोसुवि गत्थि, तेयग
कमगाणि तदंतग्मताणि चेय कृत्वा नोच्यन्ते, अयोच्यन्ते ततः सम्मत्तसुताणं पुब्बपडिवण्णओ होज्जा, सेस नत्थि । संठाणे 8 छबिहे संघयण य छबिहे पुचपडिवण्णओबि पढिवज्जमाणओवि चत्तारिवि सामाइया मज्जा । माणत्तिदारं, माणं नाम 6 सरीरोगाहणा, किं जहण्णोगाहणओ० पडिवज्जति उक्कोसोगाहणओ० अजहष्णुक्कोसोगाहणओ पडिवज्जति ?, नेरइयदेवा जहण्णो-8 गाहणा ण किंचि पडिवज्जति, पुन्बपडिवण्णया संमत्तसुतेसु होज्जा, सेसा णस्थि, उक्कोसोगाहणा पुण्यपडिवण्णमा पडिवज्ज
X॥४४३॥ माणगावि संमचसुतेसु होज्जा, एवं अजहण्णुक्कोसोगाहणावि, तिरिक्खजोणिया जहण्णोगाहणगाण किचि पडिवज्जति, पुष्वप
दीप अनुक्रम
(152)