________________
आगम
(४०)
भाग-4 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 2
अध्ययनं मूलं - /गाथा-], नियुक्ति: [८३२/८३२], भाष्यं [१५०...] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
प्रत
सुत्रांक
दीप अनुक्रम
श्री चरायाए उल्लावियं सातियकारो, तेण तं पत्तए लिहियं, सो सारवेति जार नवण्ई मासाणं दारो जाओ, तस्स य दासचेडाणि मनप्प आवश्यक सातदिवसजातगाण,०-अग्गियओ पब्बयओ बदुलिया सागरओ, ताणि सहजायगाणि, तेण सो कलायरियस्स उवणीओ, तेण लेहा- 1 दर्लभता
चूर्णी १ दिया गणियप्पहाणाओ कलाओ गहियाओ, जाहे तं चेडे गाहिंति आयरिया ताहे ताणि बद्दति य बीउल्लंति य पुब्बपरिसएणी दृष्टान्ताः उपोद्घात ताणेति राडति, तेण ताणि न चव गणियाणि, गहियाओ कलाओ, तेवि अण्णे गाहिज्जति बावीस कुमारा, जस्स ते आयरियस्स नियुक्ती अप्पिज्जति तं मत्थएहिं पितॄति, अह ते कोइ पिट्टेति ताहे साहिति अम्मामिस्सियाणं, ताहे ताओ भणंति-कि सुलभाणि पुनजमा॥४४९णि ?, ताहे ण सिक्खिता । इतो य मथुराए राया जितसत्तू, तस्स सुता सिद्धिका, अण्णे भणति-णेब्बुती, सा रणो अलंकिता
उवणीता, ताहे राया भणति-जो तुह भत्ता रोयति सोते, ताहे ताए णातं जो सूरो वीरो विकतो होज्जा सो मम, सो पुण रज्जं | देज्जा, ताहे सा तं बलवाहणं गहाय गता इंदपुरं नगरं, तस्थ इंददत्तरण्णो बहवे पुत्ता, अहवा दूतो पयट्टिओ, ताहे सब्वे द्विारायाणो आवाहिया, ताहे तेण रण्णा सुतं, जहा-सा एति, ताहे हद्वतुट्ठो उस्सितपडाग०, रंगो य कतो, तत्थेगंमि अक्खे अट्ठ चका
असमाणं संभमंति, तेसिं परतो धीतिगा ठविता, सा पुण अच्छिमि विधेतवा, राया संनदो सह पुनेहिं निग्गतो, ताहे सा कण्णा ४ सव्वालंकारविभूसिया एगमि पासे अच्छति, सो रंगो रायाणो य ते घरडंडभडभोइया जारिसो दोवतीए, एत्थ रण्णो जेट्टपुत्तो | सिरिसाली नाम कुमारो, सो भणितो-पुत्ता! एसा दारिया रज्जं च घेतवं एतं राधं विधेतूणं, ताहे सो तुट्ठो, अहं पूर्ण अण्णेहितो रायीहितो लहो, ताहे सो भणितो-बिंधत्ति, ताहे सो अकतकरणो तस्स समूहस्स मज्झे धणूतं घेत्तुं चेव ण चएति, कहवि ण
॥४४९॥ गहित, तेण जत्तो बच्चतु ततोकडं वच्चतुत्ति मुकं, तं भग्ग, एवं कासइ एग पोलीणं कासह दोष्णि कासइ तिणि अण्णेसि
(158)