________________
आगम
(४०)
भाग-4 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 2
अध्ययनं मूलं - /गाथा-], नियुक्ति: [७९७/७९७], भाष्यं [१५०...] - पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
प्रत
चों
उपोद्घातात
जस्स सामाणिओ अप्पा ०८-१०९।७२७।। संजमो सत्तरसविधो. नियमो इंदियनियमो नोइंदियनियमो, तबो सम्मित
सामायिकआवश्यक वाहिरो, एत्थ सामाणिओ, ण पत्थो, संनिहित इत्यर्थः, तस्स सामाइयं इति केवलिभासित, इतिशब्द समाप्तथै, एतेसु तिस स्थस्वामी
संपुण्ण सामाइयं भवतित्ति ॥ अधवा-जो समो०८-११०१७९८१ देससामाइयं पुण सावगस्स भवतित्ति, सामि पड्डुच्च जस्स नियुक्ती
* सामाइयं एतं निरूवितं । इदाणिं अस्थसंबधं पडुच्च निरूविज्जति, कस्स अत्थस्स साहगं सामाइयंति?, भण्णति--
___ सावज्जजोगप्परिवज्जण ॥ ८-११२ । ७९९ ।। सावज्जजोगपरिवज्जणनिमित्तं सामाइय, किं अविसेसेण सामाइयं ॥४३७॥ | सावज्जजोगपरिवज्जणनिमित्तं', उच्यते, केवलियं पसत्थं, केवलिय नाम संपुण्णं, सब्यसामाइयमित्यर्थः, तं पसत्थयं सावज्ज
जोगपरिवज्जणे अधिगमुबगारित्ति जं भणित, कस्स सगासाओ पसत्थं ?, गिहत्थधम्मा, देससामायिकादित्यर्थः, एवं परमं णच्चा
कुज्जा बुहो आतहितं परत्थं, परो- मोक्खो तदत्य, एत्थ सीसो आह-जदि केवलियं सामाइयं एवंभूतं तो वरं एवं चेव कीरतु, ४॥ किं देससामाइयस्स बहुसो करणेण, भण्णति-को वा किमाह , एवं ताव लद्धं चेव, किंतु जदा एतं कातुमसत्तो तदा देससामा-14 | इयंपि ताव बहुसो कुज्जा, यस्मादाह
- सामाइयांम तु कते० ॥ ८-११३ । ८०१ ॥ किं च-जीवो पमादबहुलो० ॥८-११४१८०२॥ बहुसो-अणेगसो, बहुविहेसु अत्येसु रागहोसादीहि अण्णमण्णं भावं णिज्जति तेण पमचो, सामाइयं करेन्तो अप्पमचो भवतित्ति । अहवा सामण्णेणार
18| ॥३७॥ कस्स सामाइयं भवतित्ति', भण्णति- मज्झत्थस्स, जतिभागगता मत्ता ममत्थस्स ततिभागगता सामाइयस्स, को य मज्झत्यो:
दीप अनुक्रम
(146)