________________
आगम
(४०)
भाग-4 “आवश्यक'- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 2
अध्ययनं , मूलं F /गाथा-], नियुक्ति : [७९५/७९६], भाष्यं [१५०] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
प्रत
चूणी
अभिप्पाएण परूविज्जति तेण तेण स्यात् , सब्बणयसमूहमतं जिणमयंति ॥ किन्ति दारं गतं ।। इदाणिं कतिविहंति दारं-- सामायिकआवश्यक सामाइयं च तिविहं०1८-१०७ ।। ७९५॥ तंजथा- सम्मत्तसामाइयपि तिविहं-खइयं उपसमियं खओवसमियं, अहवाइ भदा
तिचिह-सम्मत्तसामाइयं चरित्तसामाइयं सुतसामाइयं, चसद्दा सस्थाणे भेदं इच्छति, चरित्तसामाइयं दुविहं, तंजहा- अगारसाउपाइयाता माइयं अणगारसामाइयं च, सुतसामाइयं तिविहं-मुत्तं अत्थो तदुभयं च, सम्मत्तसामाइयं कारग रोचगं दीवगं, कारगं जथा181 नियुक्ती
साधणं, रोचर्ग सेणियादीणं, दीवगं अभवसिद्धियस्स, मिच्छदिहिस्स वा भवसिद्धियस्स, अभवसिद्धियस्स कह?, सो एक्कारस ॥४३॥
अंगाई पढति न य सद्दहति, धम्मं च कहेति, एयं दीवर्ग, अहवा निसग्गसम्मदंसणं च अधिगमसम्मदंसणं च, निसर्गः स्वभावः परिणाम इत्यनर्थान्तरं, उवदेसमंतरेणवि गेण्हति तं. निसग्गसम्मदसणं, अधिगमसम्मदंसणं च जीवादिनवपयत्थे उवलभितूण | गेण्हतित्ति । सामाझ्यस्स भेदनिरूवणं कतं, इदाणिं अज्झयणस्स भेदनिरूवर्ण कज्जति-- | अजायणपिय तिविहं ०८.१०८७९६।। सेससुवि अज्झयणेसु होति एसेव निज्जुत्ती, अण्णेसवि अजायणेसु।। | भेदनिरूवणा एसा चेव भेदकहनिज्जुत्ती, सव्वत्थ अज्झयणभेदचिन्तायां सुचअस्थतदुभयभेदेण तिविहं अज्झयणंति भाणियवं
जं भणितं, अण्णे भणति-मुतसामाइयस्स भेदो दरिसितो पुव्वद्धेण, उत्तर ण पुण सामण्णा उपघातनिज्जुत्ती सम्बअज्झयणेसुत्ति है 13अतिदेसो कतो, सेसेसुवि अज्झयणेसु होति एसेव निज्जुत्ती, जथा सामाइयं उद्देसादीहिं दारहिं मम्गित एवं चतुचीसस्थयादीणिवि ॥४३ - उईसादीहि मग्गितब्वाणि, मजो पुण अतिदेसो तुलादडणातेण मज्झग्गहणे आघतयांग्रहणमिति । अण्णे पुण इमा गाधा उवरि ।
चेव निरुतदारअवसाणे वक्खाणंति । इदाणिं कस्सत्ति मामाइयं दारं, तत्थ गाथा
दीप अनुक्रम
| सामायिक्स्य भेदानां वर्णनं क्रियते
(145)