________________
आगम
(४०)
प्रत
सूत्रांक
H
दीप
अनुक्रम
H
भाग - 4 "आवश्यक" - मूलसूत्र- १ (निर्युक्तिः+चूर्णि:) 2 मूलं [- / गाथा-1, निर्युक्तिः [७९३-९४/७९३-७९५
आयं [१४९...]]
अध्ययनं H
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र - [४०] मूलसूत्र [१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि-2
श्री - आवश्यक चूण उपोद्घात निर्युक्तौ
॥४३५॥
सासए, पज्जवद्रुताए असासए" अतो गुण एव सामायियमिति । एवं पज्जवट्टितेण भणिते दव्यट्टित आह-इत्थं चैतदङ्गीकर्तव्यं यदुत द्रव्यमेव सामायिक, जती-दुष्वप्पभाषा य गुणा, ण गुणप्पभवाई दव्वाई ।। ८-१०५ ७९३ ।। इति, अयममिप्रायो-यदुत यो भवतो गुणो सामायियत्तणेणाभिमतो सो जीवप्यभवो, न तु तप्पभवी जीवः, यतो- दव्वप्यभवा गुणा, ण गुणप्पभवाई दव्वाई, दबे पभयो जेसिं ते दव्वप्यभवा, जतो य जीवे चैव उप्पायविगमपरिणामप्पगारेहिं तस्सप्पभवो अतो तग्गुणपडिवण्णो जीव एव उप्पज्जति विगच्छति परिणमति य, सामाइयं च भण्णति, जेथा तंतुप्पभवो आताणविताणादिभावो, न तु तप्यभवा तंतवः, आताणविताणादिं भावं पडिवण्णा य तंतन एवं उप्पज्जेति वयंति य परिणमंति य, पडो य भण्णति, जथा वा पोग्गलदव्वेसु चैत्र उप्पादविगमपरिणामप्पगारेहिं पुढची भावस्स पभवो अतो तब्भावपडिवण्णा पोग्गला चैव उप्पज्जेति विगच्छति परिणमति य, पुढबीदच्वं भण्णति । अतो दुव्यमेव सामाइयामिति स्थितं । एवं भणितं नयतो सामाइयं । । एवं च नयविगप्पजायपरूवणं सोतॄण बाउलितो सीसो आह-भगवं ! किमेत्थ तत्तं १, अतः सिद्धान्ततो भण्णति- जं जं जे जे भाषा० । ८- १०६ । ७६४ ॥ तत्थ गुरु भणति सोम्ममुह ! जं जिणो जाणति तं ततं, किं पुण जिणो जाणति १, भण्यति-जं जं किंचि वत्युं जे जे केद भावे, तं तं चत्युं ते ते सच्चे भावे व परिणमति, सव्वं वत्युं सव्वभावपरिणामिति जं भणितं, तथाहि"एको भावः सर्वभावस्वभावः सर्वे भावाः सर्वभावस्वभावाः । एको भावस्तस्वतो येन दृष्टः सर्वे भावास्तस्वतस्तेन दृष्टाः ॥ १ ॥ पयोगवीससत्ति के भावे पओगतो परिणमति केइ वीससा, तं परिणामि वत्युं तहा सव्वभावपरिणामिप्यगारेण जाणाति, जं पुण अपज्जवतं तत्थ जाणणा गरिथति, तरिकमुक्तं भवति ? सामाइयं सव्वनयाभिप्पाएहिं परिणमति, अतो जेण जेण जय
(144)
सामायिकस्य
द्रव्यत्वादिविचार:
॥४३५॥