________________
आगम
(४०)
प्रत
सूत्रांक
H
दीप
अनुक्रम
H
भाग - 4 "आवश्यक" - मूलसूत्र- १ (निर्युक्तिः+चूर्णि:) 2 अध्ययनं H मूलं [- /गाथा -], पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र - [४०] मूलसूत्र [१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि-2
निर्मुक्ति: (७९२/४९२
भाष्यं [१४९...]
श्री आवश्यक
चूर्णं उपोद्घात
नियुक्तौ
॥४३४||
इदाणिं दव्वगुणनिरूवणं पडुच्च सामाइयं नयतस्यिते णणु पु पुच्छितं किं सामाइयं दध्वं गुणो उभयमिच्चादि, तत्थ य उत्तरं मणितं आता खलु सामाइयमिच्चादि, तत्किं पुनरेवं चित्यते, भण्णति, तत्र स्वरूपतः सावज्जजोगप्रत्याख्यानपरिणामपरिणत आत्मा सामायिकमित्याभिहितं एवं च द्रव्यगुणसमुदयः सामाइकमित्युक्तं भवति, अत्र तु नयतश्चिन्त्यते, यत्तो केइ नया दब्बं सामायियति पडिवन्ना, केह पुण गुणोत्ति, जदि एवं तो साहको नयो दव्वं गुणं वा सामाइयं इच्छतित्ति १, भण्णतिजीवो गुणपरिषण्णो० ( ८-१०४ ।। ७९२ ।। तत्थ दोहिं नयेहिं मग्गिज्जति दव्बतेण पज्जवट्टितेण य, जतो ते सत्त एतेसु चैव समोतरंति, आदितिगं णयाणं दव्वट्ठितो, उवरिल्ला चचारि पज्जवट्टितो, तत्थ दन्यद्वितस्स जीवो गुणपाडवण्णो सामाइयं, को गुणो णाणादितिगस्स आयो, तं पविष्णो तेण पडिवण्णो, जीवस्तु द्रव्यमतो द्रव्यमेव सामायिकं यत्तु गुणप्रतिपक्ष इत्युक्तं तद्विशेषणभावेन गुणीभूतमिति, जीव एव सामायिक, वाचकलावकपावकवदिति । पज्जवनयतिस्स पुण अयमभिप्रायोयदुत जं चैव गुणं पडिवष्णो आता सामाइयंति भणितो सो चैव गुणो सामायियं, समाय एवं सामायिकमितिकृत्वा, जं पुण 'आता खलु सामायिय' ति भणितं तं जीवस्स एस गुणोत्ति, अयमस्याभिप्रायः यो एस णाणादितिगस्स आयो गुणो एस जीवस्सा उबयारतो आता सामायियं भण्णति यथा शुक्लः पटः पीता हरिद्रा कृष्णो भ्रमरः, तत्त्वतस्तु स एव गुणः सामायिकमिति पज्जवज्जिडित एवाह, इतचैतदंगी कर्तव्यं यतः उत्पज्जेति वियंति य परिणमति य गुणा न दव्वाइंति ७९३ । अयमभिप्रायो यदुत सामायिकं उप्पज्जति विगच्छति परिणमति य, परिणमति नाम संखातीताई तारतम्माई अणुभवति, एसो म सभावो गुणाणं, जतो उप्पज्जेति वियंति य परिणमति य गुणा, ण दब्वाई, जेण दव्वं निचमवठितस्स भावं उक्तं च- "जीवे दब्बट्टताए
(143)
सामायिकस्य 5 द्रव्यत्वादिविचार:
॥४३४॥