________________
आगम
(४०)
भाग-4 “आवश्यक'- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 2
अध्ययनं , मूलं F /गाथा-], नियुक्ति : [७९१/७९१], भाष्यं [१४९] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
प्रत
सत्राक
गविरतो नाम परिष्णातसावज्जवावारो, परिष्यातो दुबिहाए परिप्णाए- ज्ञपरिणाए पच्चक्खाणपरिष्णाए य सावज्जो वावारी निवासामाआवश्यक का जेण सो परिणायसावज्जवावारो, सावज्जो नाम कम्मबंधो-अवज्ज सह तेण जो सो सावज्जो, जोगोत्ति वा वावारोति पा वीरि-1Aal
चूों प ति वा सामत्यति वा एगट्ठा इति, तदेवंभूतस्यायमभिप्रायो-यदुत यदेवतत्सविशेषणविशिष्ट आत्मा तदैव सामाइकं भवति, उपापाता नान्यदेति, नेगमस्स पुण सुद्धासुद्धभेदत्ता समस्तेतद्विशेषणविशिष्ट अण्णतरएगावीसिसणायसिट्ठो वा दगतिगचतुष्कपंचगसं-II
जोगविगप्पविसेसण विसिट्ठो वा आता सामाइयं भवतित्ति । अण्णे पुण भणंति-संगहस्स तहेव आता सामाइयं करतो, आता सा॥४३॥ माइयस्स अट्रेत्ति, बवहारो तहेव भणति- सावज्जजोगविरतो आता सामायियंति, उज्जुसुतो पुण संजमं चेव सामाइयं पुच्छति
एवं सम्मत्तसुत्ताईपि सामाइयं पावंति, तो भणति- परिष्णातसावज्जजोगोऽवि जदा पंचसमितो तिगुत्तो तदा सामाइयंति, सहो पुण देसविरातिसामाइयं णेच्छति, एवं च देसविरतोऽवि सामायियं पावति, जतो सोऽवि सामाइयं करेंतो सावज्जजोगविरतो तिगुत्तो य भवति, तो एवमवि जदा छसु संजमो तदा सामाइयंति, समभिरूढो पुण पमत्तसंजतो जाव सुहुमसरागो ताव सामाइयं / नेच्छति, एवं च एतेऽवि सामायियं पावेंति, तो एवमवि जदा उवउत्तो तदा सामायियंति, एवंभूतश्च उपशांतरागादय एव वई-12
तो अतस्त एव सामायिकमिति, एवंभृतो पुण अकेवलीसामायिकयं नेच्छति, केवलीवि सब्बो सामाइयंति णेच्छति, ते एवमवि ज-18 है दा जतमाणो तदा सामाइयंति भणति, नान्यदा । एतद्विशेषणविशिष्टश्च समुद्घातादिगतः केवली अजोगीकेवली वा तारतो, का अतः स एव सामायिकमित्येवंभूताभिप्राय इति ॥ नेगमस्स पुण तहेव सम्वविगप्पेहि आता सामाइयं, अन्यतरविशेषणसवावे-12
॥३३॥ वि विशेषणार्थाव्यभिचारात् इति भावनीर्य एत्थ ।
दीप अनुक्रम
(142)