________________
आगम
(४०)
भाग-4 “आवश्यक'- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 2
अध्ययनं H, मूलं F /गाथा-], नियुक्ति: [७९१/७९१], भाष्यं [१४९] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
प्रत
विचार
HEIGE
नियुक्ती
दीप अनुक्रम
श्री 18| पञ्चपखाणं आवाए सम्वदवदव्याणति, एतस्स पुण विसयनिरूवणस्स उबरि केसुत्ति दार सत्थाणं, जेण तत्थ भणिहिति- 'सब-181 नयैः आवश्यकतगत सम्मत्तं सुते चरिते ण पज्जवा सब्वे । देसविरतिं पडल्चा दोहवि पडिसहणं कुज्जा ॥१॥ इह पुण पच्चक्खाणप्पसंगेणा- सामायिक चूणा 1गतंति तातो चेव दारातो एतं विसयनिरूवर्ण कतति । इदाणि विशेषणविशेष्यभाव पडच्च आता जथा सामाइयं भवति तथा| उपोद्घातडू नयतो विमासिज्जति
सावज्जजोगविरतो । ६-१०२ ॥ १४९ भा०। एत्थ पच्छाणुपुब्बी-संगहस्स यो तां गतिं गत्वा आता सामायिक, अतो, ॥४३२॥1 सामाइकस्स अडविशेषणानां विशेष्ये संग्रहात्, न त्वनात्मा इति, ताहे ववहारो भणति-णो एवं ववहरितं सक्का. जेण जदि आ-12
| ता चेव सामाइयं तो यो यो आता सो सो सामाइकमिति पत्तं तं मा भणह- आता सामाइक, भण-जतमाणो आता सामाइक, | जतमाणो नाम प्रयत्नपर इति, ताहे उज्जुसुतो भणति-जदि एवं तो तामलिमादिणाऽपि जतमाणा, तेऽवि सामायिक पत्ता, तं मा एवं भण, भण-उवउत्ते जतमाणो आता सामायिक, उबउत्तो नाम ज्ञेयप्रत्याख्येयपरिज्ञापर इत्यर्थः, ताहे सदो भणति-जदि एवं तो अविरतसम्मदिविदेसविरतादयोऽवि एवंग्रायास्तेवि सामाइकं पचा, तं मा एवं भण, भण-छसु संजतो उबउत्तो जयमाणो || आया सामाइयं, छसु संजतो नाम छसु जीवनिकाएसु संघहणपरितावणादिविरओ इति, ताहे समभिरूढो भणति-जदि एवं तो || पमचसंजतादयोऽवि एवंपाया तेऽवि सामाइयं पत्ता,तं मा एवं भणभणसु-तिगुत्तो छसु संजतो इच्चादि, तिगुत्तो नाम मणवयण-D॥४३२॥ कारहिं गुत्तो, अकुसलमणादिनिरोधि कुसलमणादिउदीरगो इत्यर्थः, तज्जातीयग्रहणात्पंचसमिओ य इति, ताहे एवंभूतो भण-ला ति-जदि एवं तो अप्पमत्तसंजतादओवि सामाइगं पत्ता, तं मा एवं भण, भण- सावज्जजोगविरतो इच्चादि, तत्थ सावज्जजो
(141)