________________
आगम
(४०)
भाग-4 “आवश्यक'- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 2
अध्ययनं H, मूलं F /गाथा-], नियुक्ति: [७९०/७९०], भाष्यं [१४९] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
प्रत
सन
श्री
आया, आशारिति आयो-लाभस्तमाथित्य, किमुक्त, लम्भा ज सामादयो तेसिं लाभ पड्डच्च, सामस्स परपीडापरिणाए INRसरिने आवश्यक आयो तंमि जीवे अस्थि सो सामाइक भणतिति १ समस्स वा रागदोसमाध्यस्थ्यस्य रागदोसपरिणाए आयो तमि अस्थिति
द्रव्यपयाय सो सामारक भण्णातिर सम्मरस वा जाणादितिगस्स आया तम्मि अस्थिति सा सामाइक भण्णात, यावत् त पूण सावज्जजाग-1 उपोदेपातपरिण्णालक्षणं परुचक्याण 'आवाए सब्वव्याणं' आवाता-विसयो प्राप्तिः गोचरा एगट्ठा, कथं, जेण संमतं सव्वदव्येसुवि, नियुक्ती जदि एगमविण सदहति तो मिच्छत्त,सुतचरित्ताई सधदब्बेसु,नो सव्वपज्जवेसु सुतं, जदि सबपज्जचेसु तो सव्वष्णू होज्जा, परिने
| पुण एवं सम्बदम्वेसु, न सयपज्जवसु, जेण॥४३१॥
| पढमंमि सधजीवा० ॥ ८-१०३ ।। ७९१ ॥ पढमे महब्बते सबजीवा पच्चक्खाणविसतो, जतो भणित-दव्यतो ण पाणा-2 |तिपाते छसु जीवमिकाएसु. बीए मुसाबावेरमणे चरम य परिग्गहवेरमणे सबदबाई, भणितं च-दबतो गं मुसावादे सम्बदन्वेसु. 31 परिग्गहे-सचित्ताचिचमीसेसु सम्बदब्बेसु, जेण अविरती परिग्गहोत्ति, सेसा महब्बता-अदिण्णादाणवेरमणं महुणवेरमण, चखलुसदा वयमवि रातीभोयणवेरमण च,एते देसि चैव सय्यदवाणं एगदेसेणं, जेण दबतो गं अदिण्णादाणे गहणधारणिज्जेसु दम्बेस, 12 दब्बतो णं मेहुणे स्वेसु वा रूवसहगतेसु वा दब्बेसु, दब्बतो ण रातीभोयणे असणे बा ४, जया एताणि पंचवि रातीभोयणवेरम| पछवाणि हवंति तदा पडिपुण्णं भवति चारितं, सव्वपज्जवेसु पुण न भवति चरितं, जतो सम्वती पाणातिपाताओ सबहा बरमण नरिच, किंतु सावज्जजोगप्पगारेण वा, एवं मुसाबादवेरमणादिसुचि भावेतच्वं, उक्तं च-वितियचरिमब्बताई(सब्बदबाई)इति चारिचमिह
॥४३१॥ सव्वदन्वेसु, ण तु सध्यपज्जवसु, सब्बाणुवयोगमावतो चारित्ताचारित्तसामायियं नो सबदब्वेस, नो सवपज्जवेसु, एवं तं खलु
दीप अनुक्रम
AARAKAR
(140)