________________
आगम
(४०)
भाग-4 “आवश्यक'- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 2 अध्ययनं , मूलं F /गाथा-], नियुक्ति : [७८७/७८७-७८८], भाष्यं [१४८...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
|
प्रत
॥४३०॥
RSEX
18|मूलगुणे वा अविसोहिकोडीए उत्तरगुणे वा विसोहिकोडीउत्ति । पुण चांडियनिमिच कतं तं कप्पति, जेण ते विसरिसा मिच्छा- अनुमत आवश्यकता दिडिगा य ।। एवं णयसमोतारणावसरेणं भणिता जहा उप्पण्णा णिहगा, भणिता य णयविसारदा अज्जवतिरा अज्जरक्खिगा य ।।
घूर्णी इदाणिं अणुमतेत्ति दारंपायाध तवसंजमो०॥८-१०० ॥ ७८९ ॥ तवो दुविहो, संजमो सम्मै पाबोवरमो, सो य सत्तरसविहो, एतेण चरित्तसामा-18
इयं दुविहंपि गहितं, निग्गथं पब्वयण वा, अणेण सुतसामाइयं सम्मनसामाइयं च, ववहारगहणेण य णेगमसंगमववहारा ववहा| रिगत्ति गहिता, विमतिविपरिणामो य एत्थ दहब्बो । ततः कोऽर्थः, नेगमसंगहववहाराणं चारिवि सामाइया अणुमया, जेण एतेहिं मोक्खो साहिज्जति, उज्जुसुतादीण पुण चउण्डं सुद्धनयाणं संजमसामाइयं चेव अणुमत, जेण तेण वाणं सेज्झितित्ति । इदाणि 'किं कतिविहं कस्स' एसा गाथा घोसेतवा, तत्थ किन्तिदारं-किं सामाइयगं दबं गुणो उभयं वा, दबपि किं
जीवदव्वं अजीवदवं मीस वार, गुणोऽवि किं जीनगुणो अजीवगुणो वा हवेज्जा', एमादि आसंकासंभवे सति आह-किं सामाइयकी, है स्वरूपतोर्थतो नयतः सिद्धांततो बेति, भण्णति
आया खस्लु० ॥ ८-१०१ ॥ ७९ ॥ आता जीवो, खलु विसेसणे, सामाइगं 'साम समं च सम्म' इच्चादिणा सुचकासे 18| भणिहिति, पच्चक्वायतको पच्चक्खाण करतो,पच्चक्खाणं नाम पच्चखेवसावज्जजोगपरिणा, वट्टमाणनिदेसण परिणामिनी
मा४३॥ सेति, ततः कोऽर्थः, सावज्जजोगपरिणापरिणामपरिणतो जीवो सामाइक भवति स्वरूपतः, इतरस्तु विभाति विशेषणार्थः । अथ केनार्थेनैवमुच्यत इति, भण्णति -
SPIRISASIRANGA
दीप अनुक्रम
SAECEMAKA
'सामायिक' व्याख्या एवं स्वरुपं व्यक्तिक्रियते
(139)