________________
आगम
(४०)
भाग-4 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 2
अध्ययनं मूलं - /गाथा-], नियुक्ति: [८०३/८०३], भाष्यं [१५०...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
श्री
प्रत
दीप अनुक्रम
जो नवि पद्दति राग०॥ ८-११५। ८.३ ॥ कस्सत्ति दारं गतं । इदाणि कहिन्ति दारं, कहि तं पुण सामाइयं सामायिकआवश्यकता होज्जा, तत्थ इमे दारा
प्राप्ती क्षेत्रचूर्णी
खत्तदिस०॥८-११६१८०४-५-६ ॥ याव चक्कर्मते य, किं कहिती- एतेसु पदेसु कहिं पडिवज्नमाणओ पृथ्वपटिवष्णोदकालादि निर्यक्ती माधानावा?, तत्थ ताप खत्तं तिविहं- उड्डुलोगो अहोलोगो तिरियलोगो, अहोलोगे संमत्तसुयाणं पडिबत्ती होज्जा, पुब्बपडिवण्णओचि,
दिदो सामाइयाणि सेसाणि नत्थि, एवं उडलोगवि, मेरु तिरियलोगोत्तिकाउं, तिरियलोए चउण्हचि पुचपडिवण्याओ पडिवज्जमा॥४३८॥ णओबि अस्थि । दिसत्ति दारं, सा सत्तविधा,नामढवणाओ गताओ, दवदिसा जहण्णेण तेरसपदेसियं दव्वं तं जहण्णयं दस
दिसाग, तेरसपदेसियंपि जहण्णय दन्वं भवति, दसपदेसियंपि, तस्थ पुण तेरसपदेसिए परिमंडलं संठाण भवति, दसपदेसिए| दी दिसाओ भवति, रुयओ य सो भण्णति, उक्कोसेणं अणतपदेसियं असंखेज्जपदेसोगाद, एस दव्यादिसा । खसदिसा इदग्गेयी जहा
भगवतीए जाच तमा, तावखेचदिसा जतो सरो उड्डेति सा पुब्बा, पदाहिणओ सेसियाओ, सव्येसि च भरहेरवतपुष्पविदेहअवरविदेहगाणं मणूसाण मंदरो उत्तरओ, लवणो दाहिणओ, एसा तावखेत्तदिसा । पण्णवगदिसा जतोहंतो पण्णवओ निबेहो पण्णवेति सा तस्स पुव्वा, सेसिया पदाहिणओ । वासस्सवि सच्चेव । भावदिसा(अट्ठारसहा तंजहा-पुढविकाइया आउठतेउवाउ अग्गवीया | मूलचीया पोरबीया खंधीया बेइंदिया तेइंदिया चउरिदिया पंदिया-तिरिक्खा नेरइया देवा समुच्छिममणुया कम्मभूमगा अक-IN 11४३८ः सम्मभूमगा अंतरदीवगा, एसा अट्ठारसविधा भावदिसा जतो संसारी एताहि दिस्सातत्ति । एत्थ पुण चउहिं दिसाहिं 'अहिगारो-18
खेत्तदिसताचखेत्तपण्ण रगभावदिसासु, नामादी तिणि परूवणनिमित्त, न एत्थ कोइ पडिवज्जति, खेतदिसामु पुनादियासु
(147)