________________
आगम
(४०)
भाग-4 "आवश्यक'- मूलसूत्र अध्ययनं मूलं - गाथा-], नियुक्ति : [७८८-७९०/७७८-७८६], भाष्यं [१२५-१४८] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
प्रत
चूर्णी
सत्राक
दीप अनुक्रम
18 अणेण रण्णो, तुडेण भणित-भण किं देमि, १, सो चिंतेतुं भणति- मए महितं ते सुगहित, जहिच्छितो भविस्सामि, एवं होतुति, दिगम्बरोआवश्यकतामो यात्रा
दि सो य बाहिं चेव हिंडतो अद्धरते आगच्छति वा न चा, तस्स य भज्जा ताव ण जेमेति सुवाति वा जाव न आगतो भवति, सादासाच
निविण्णा, अण्णदा मातरं से बड्डति-तुज्झ पुत्तो दिवसे दिवसे अद्धरते एति, अहं जग्गामि छुहातिया य अच्छामि, ताहे ताए । 8 भण्णति-मा दार देज्जाहि, अहं अज्ज जग्गामि, सो आगतो वारं मग्गति, इतरीए अम्बाडिओ, भणिओ य-जत्थ इमाए वेलाए
| उग्धाडिताणि दाराणि तत्थ वच्च, तस्स भवितव्वयाते ण मग्गतेण उग्याडिओ साधुपडिस्सओ दिट्ठो, तत्थ गतो वंदति, भणति॥४२॥ पवावह मम, ते णेच्छति, तेण सयं लोओ कतो, ताहे से लिंग दिण्णं, अण्णदा चीवरजायणिताए तेण कंबलरयणं ल , तं तस्स
पूअणापुच्छाए गुरूहि फालेत्ता साधण णिसेज्जाओ कताओ, अण्णे भणति- ते तस्स रण्णा दिण्णं, ताहे सो कसादितो चीवराणि है छत्ता गतो, अण्णे भणति-जिणकप्पे वणिज्जते भणति- किं एस एवं न कीरति !, तेहिं भणितं वोच्छिण्णो, मम न वोच्छिज्ज
तित्ति सो चेव परलोगस्थिणा कातवो, किं उवहिपरिगहेण, परिग्गहसम्भावे कसायमुच्छाभयादयो बहू दोसा, अपरिग्रहत्त्वं 51 ट्रच सुते भणितं, अचेला य जिणिंदा जिणकप्पियादयो य, तो अचेलता सुंदरचि, एवं सव्वं जथाय निग्गतो । तत्थुत्तरा भगिणी * उज्जाणे ठितस्स दिया गता, तं दट्टण ताए ऽवि छडित, ताहे भिक्ख पविट्ठा, गणिताए दिडा, मा विरज्जिहितित्ति उरे से पोती
४२८ाः काबद्धा, साणेच्छति, सो भणति-अच्छतु एतं तव देवताए दिणंति, अण्णे भणंति-सज्जातरीए दिणं बद्धं च, तेण य दो सीसा | पिबाविता-कोडिण्णो कोट्टिवीरोय, ततो सीसपसीसाण परंपर फासो जातो । वाणं दोसेणं मिच्छत्तं वट्टित। एवं बोडितज्जणा जाता ||
एवं एते भणिता० । ६-९५ ॥ १८६॥ मोतण अतो एकं० । ८-९६ ॥ १८५॥ गोट्ठामाहिलं एक मोचूर्ण सेसाणं |
निहनव-अधिकारस्य उपसंहार क्रियते
(137)