________________
आगम
(४०)
भाग-4 "आवश्यक'- मूलसूत्र अध्ययनं मूलं - गाथा-], नियुक्ति : [७८८-७९०/७७८-७८६], भाष्यं [१२५-१४८] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
प्रत
चुणों
सत्राका
दसपुर नगरुच्यू०॥९८८-१४२ ॥ भा० पुट्टी० ।। ९८९-१४३ ॥ भा०। पच्चक्खाण सेपं०॥ ९९०-१४४ ॥ एतदिगम्बरोआवश्यकामापुल्यं चेव मणितं । एते निण्हगा अभिसंबंधे सत्त भणिता । एते य एगदेसविसंवादिणो, इमे अण्णे पभूततरविसंवादिणो बोडिया त्पतिः
भण्णति
छब्वास सयाई णवुत्तराई सिद्धिं गतस्स बीरस्स । तो बोडियाण विट्ठी रहवीरपुरे समुप्पण्णा ॥ १४५॥ भा. लातेणं कालणं० रहवीरपुरं नाम कम्बर्ड, तत्थ दीवगं उज्जाण, तत्थ अज्जकण्हा आयरिया समोसढा, तत्थ एगो सिवभूती नाम | &साहस्सिमालो, सो रायाण उवगतो, तुम ओलग्गामित्ति, जा परिक्खामित्ति, रायाए अण्णदा भणितो-बच्च मातिघरे सुसाणे |
कण्हपउदसीए बलि देहि, सुरा पसुओ य दिण्णो, अण्णे य पुरिसा भणिता-एवं बीभावज्जाह, सो गंतूण मातीर्ण वलिं दातुं छुहितो-IP मित्ति तरव सुसाणे तं पसु पउलेता खाति, ते य गोहा सिवावासितेहिं समता भेरवं करेंति, तस्स रोमुब्मेदोवि ण कज्जति, ताहे उपद्वितो गतो, तेहिं सिह, विची दिष्णा । अण्णदा सो राया दंडे आणवेति- वच्चह मधुरं गेहह, ते सबबलेणं निद्धातिया, ततो अदूरसामंते मंतृणं भणति-अम्हेहिं न पुच्छित-कतरं महुरं यच्चामो, राया य अविष्णवणिज्जो, ते मोगताए त अच्छति, सिवभूती य आगंतो भणति-किं भो अच्छह , तेहिं सिटुं, सो भणति-दोवि गेष्हामो समं चेव, ते भणति न सका दोविमागि
एहि, एकेकाय वह कालो होतिति, सो भणति-जं दुज्जयं तं मम देह, मणितो जा ज्जाहि, मणति- मरे त्यागिनि विदुषि च 15 वसति जनः स च जनाद् गुणीभवति । गुणवति धन धनाच्छीः श्रीमत्याज्ञा ततो राज्यम् ||१।। एवं भणिचा पहावितो पंडमहुरी, तेण II
पहावितोपंडमणा ॥४२७॥ ट्रिातत्थ पच्चन्ता तावयितुमारडा, दुग्गे ठितो, एवं ताव जाव नगरे सेस जातं, पन्छा नगरमपि गहितं, उबविचा ततो निवेदितं
दीप अनुक्रम
BRSHEREGAON
| 'बोटिक:' सप्तम-निह्नवस्य कथानकं
(136)