________________
आगम
(४०)
भाग-4 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 2 अध्ययनं , मूलं F /गाथा-], नियुक्ति: [७१८/७७८-७८६], भाष्यं [१२५-१४८] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
प्रत
HEIGE
तो तुम्भे अम्हं वादं सुणेह, पडिसुणति, तत्थ रायसमाए मज्झे रणो पुरतो आवडितं, एवं जहेगदिवसं एवं उठाए छम्मासा आवश्यकालगता, ताहे राया भणति-मम रज्जं सीदति, ताहे आयरिएहिं भणित-इच्छाए मए एचिरं कालं धरिओ, एचो एचाहे णं पासह कलर चूर्णी
दिवसे आगते समाणे निगिहामि, ताहे पभाए भणति-कुत्तियावणे परिक्खिज्जतु, तत्थ सब्बदबाणि अस्थि, आणह जीवे अज्जीवे मानोजीवे य, ताहे ताए देवताए जीवा अजीवा य दिण्णा, नौजीवे नत्थिति भणति, अजीव वा पुणो देति, एवमादिकाणां चोतालउपोद्घात नियुक्ती
&ासतेण पुच्छाणं निग्महितो, नगरे य घोसितं-जयति महतिमहावीरवद्धमाणसामीति, सो य निश्चिसओ कतो, पच्छा निण्हतुत्तिकातूर्ण ॥४२६॥
उग्घाडितो । छड तु एसो। तेण वतिसेसितसुचा कता छ, उलुगो य गोचणं, तेण छउलुउत्ति जातो । चोतालसतं पुण इम, तेण | छम्मूलपदस्था गहिता, तंजथा-दव्वं गुणा कम्म सामण्णं विशेषाः समवायः, तत्थ दर्व नवधा, तंजहा-पुढवी आउ तेउ बाउ आकास
कालो दिसा जीवो मणा | गुणा सत्तरस, तंजहारूवं रसो गंधो फासो संखा परिमाणं पुतं संयोगो विभागो पर अपरत्तं बुद्धी | सुहं दुक्खं इच्छा दोसो पयचो य । कम्मं पंचधा-उक्खेवणं अवक्खेवणं आउंचणं पसारणं गमणं च । सामण्ण तिविहं-महासामण्णं सत्तासामण्णं सामण्णविसेससामण्णं, अमे भणति-सत्तासामणं सामण्णसामण्णं विसेससामण, अंतविसेसे एगविहो, एवं समवादोऽवि, अण्णे पुण पभणति, सामण्णं दुविह-परमपरं च, विसेसो दुविहो-अन्तबिसेसो अणंतविसेसो य । एते छत्तीस । एकेकमि चत्तारि |
२ विकप्पा-पुढवि अपुढविणोपुढवि णोअपुढवि, एवमवादिप्यपि, तत्थ पुढवि देहित्ति मट्टिया देति, अपुढचं देहिचि महियलावतिरिते देति गोपर्वि देहित्ति णो किंचि देति, पुढविवतिरिया पुण देवि, बोअपुढदि दाहात न किाच देति. मत्तिय पाएमा
देति, एवं जथासंभवं विभासा ॥ ६ सत्तमो पुण पंचसता चुलसीता सिद्धि. गतस्स सामिस्स अबद्धिगदिट्ठी उप्पण्णा ।
दीप अनुक्रम
CAAKAL
RESS
(135)