________________
आगम
(४०)
प्रत
सूत्रांक
H
दीप
अनुक्रम
H
भाग-4 “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + चूर्णि:) 2
अध्ययनं [-]
मूलं [- / गाथा-], निर्युक्तिः [७१८/७७८-७८६], भाष्यं [१२५-१४८]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४०]मूलसूत्र [१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि -2
श्री आवश्यक
चूण उपोद्घात
नियुक्तौ
||४२५॥
मोरी तुलि० ।। ८-७५ | १३८ भा० ॥ रयहरणं च से अभिमंतेतूण दिष्णं, जदि अण्णंपि उट्ठेति तो रखहरणं भ्रमाडेज्जाहू, अजेज्जो जहा होसि, इंदेणावि ण सको जेतुं, ताहे ताओ विज्जाओ महाय गतो समं भणितं चरणेण-एस किं जायति, एतस्सेव पुव्वपक्खो होतु, परिवायओ चितेति एते निउणा तो एताण चैव सिद्धतं गण्हामि, जथा मम दो रासी-जीवरासी अजी वरासी य, ताहे इतरेण तिष्णि रासी कता, सो जाणति, जथा- एतेण अम्हं सिद्धंतो गहितो तेण तस्स बुद्धिं परिभूत तिष्णि रासी ठविता - जीवा अजीवा गोजीवा, जीवा संसारत्था अजीवा घडादी नोजीवा (घरकोइलाई ) छिन्नपुच्छा, दितो जथा-दंडस्स आदी मज्यो अग्गं च एवं सव्वभावावि तिविहा, एवं सो तेण निष्पट्टपसिणवागरणो कतो, ताहे सो परिव्वायगो रुट्ठो विए मुयति, ताहे सो तेसिं पडिपक्खे मोरे मुयति, तेहिं विंचुएहि हतेहिं पच्छा सप्पे म्रुयति, ताहे तेसिं पडिघाते णउले मुयति, ताहे उंदरे, तेसिं मज्जारे, मिगे तेर्सि बग्घे, ताहे सुयरे तेसिं सीहे, ताहे कागिं तेसि उलुगे, ताहे पोतागिं, पोतागी सकुलिया, तीसे संपाती, संपाती ओलावी, एवं जाहे न तरति ताद्दे गद्दभी मुका, तेण सा रयहरणेण आहता, ताहे सा तस्सेव परिव्वायगस्सेव उवरि छेरेचा गता, ताहे सो परिवायओ हीलिज्जतो निच्छूढो । एवं सो तेणं परिण्याओ पराजितो, ताहे आगतो आयरियसमासे आलोएति, ताहे आयरिएहिं भणितं कीस ते उट्ठिएण ण भणितं णत्थि तिष्णि रासी, एतस्स बुद्धिं परिभूत मए पण्णवितातो, इदाणिं पडिमंतुं भणाहि, सो च्छति, मा उन्भावणा होहितित्ति न पडिसुणेति, पुणो पुणो भणितो भणाति को व एत्थ दोसो?, किं च जातं जदि तिष्णि रासी भणिता, अस्थि चैव तिष्णि रासी, अज्जो ! असम्भावो तित्थमराणासायणा य, तथावि न पडिवज्जति, एवं सो आयरिहिं समं संपलग्गो, ताहे आयरिया राउलं गता भणति तेण मम सीसेण अवसिद्धतो भणितो, अम्हं दुवे चैव रासी, इदाणिं सो विप्पडिवण्णो,
(134)
त्रैराशिकाथ
|||४२५||