________________
आगम
(४०)
भाग-4 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 2 अध्ययनं , मूलं F /गाथा-], नियुक्ति: [७१८/७७८-७८६], भाष्यं [१२५-१४८] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
प्रत
सत्राक
नियुक्ती
18 बुग्गाहेति, साहुणो पण्णवेति, परंपरेण मुत, वारितो, जाहे ण ठाति ताहे उग्घाडितो, सो हिंडतो रायगिह गतो महातपोतीरप्पमे | राशिआवश्यक चूर्णी |
पासवणे, तत्थ मणिनागो नाम नागो, तस्स चेतिते वेणति, सो तत्थ परिसामज्झे कहेति, जहा-एवं खलु जीवेण एगसमएण दोला | किरियाओ बेदिति, ताहे तेण नागेण तीसे चेव परिसाए मज्झे भणितो-मा एतं पण्णवणं पण्णवेहि, एसा पण्णवणा दुछु सेहा, | अहं एच्चिरं कालं बद्धमाणसामिस्स मूले सुणेमि जथा-एगा किरिया (एगममएण वेइज्जति ) तुम सि लट्ठतराए उ जातो, छड्डेहि
m एत वादं, मा ते दोसण नासेहामि, एतं ते ण मुंदरं, भगवता एत्थ ठितेण समोसरितेण वागरितं, एवं सो पण्णवितो अन्भुवगतो उव-1& ॥४२४॥ द्वितो भणति-मिच्छामि दुक्कडंति । एस पंचमा निण्हओ ५ ॥
इदाणि छट्ठओ, पंच सता चौताला सिद्धिं गतस्स वीरस्स तो तेरासियदिट्ठी उप्पण्णा । अंतरंजिया नाम नगरी, तत्थ भूतगुह नाम चेतिय, तत्थ सिरिगुत्ता नाम आयरिया ठिता, तत्थ बलसिरी नाम राया, तेर्सि पुण सिरिगुत्ताणं थेराणं सड्डियरो। रोहगुत्तो नाम, सो पुण अण्णगामे ठितेल्लो, पच्छा तत्तो एति, तत्थ य एगो परिवायगो पोट्ट लोहपट्टेणं बंधिऊण जबूं सालं च गहाय हिंडति, पुच्छितो भणति-नाणेण पोट्ट फुडति, तो लोहपट्टेण बर्दू, जंबूसाला य जहा जंयुदीचे नत्थि मम पडिवादी, ताहे II | तेण पडहओ णीणावितो जहा सुण्णा परप्पवाता, तस्स य लोगेण पोइसालो नाम कतं, पच्छा तेण रोहगुत्तेण वागरित-मा तालेहि ॥४२४॥
पडहर्ग, अहं से चाद देमि, एवं सो पडिसेहेत्ता गतो आयरियसगास आलोएति-एवं मए पडहगो खोडितो, आयरिया भणंतिहै| दुकतं, सो विज्जाबलितो वादे पराजितोऽवि विज्जाहिं उवट्ठाति, सो भणति-कि सका एत्ताहे निलुकिंतु , ताहे तस्स आय
रिया इमाओ विज्जाओ सिद्धेल्लियाओ देति तस्स परिवक्खा
दीप अनुक्रम
त्रैराशिक षष्ठम्-निह्नवस्य कथानक
(133)