________________
आगम
(४०)
भाग-4 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 2 अध्ययनं , मूलं F /गाथा-], नियुक्ति: [७१८/७७८-७८६], भाष्यं [१२५-१४८] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
प्रत
चुपयो
वा .
सत्राक
नियुक्ती
श्री खंडरस्खेहिं सावगेहिं मारिउमारद्धा, भणंति- अम्हे ते संजता जे पुर्व तुमए अमुगस्थ दिट्ठा, तुम्हेवि किल पुष्वदिडगा ते चेव आवश्यक सङ्कगा, तथावि एत्तिए संजते विणासह, ते भणति-जे ते पब्वइयगा ते तदा चेव सत एव विणट्ठा, तुम्भे अण्ण चेव चोरा वा
चूणों चारिया वा जाव सत एव विणस्सह, को तुन्भे विणासेति ?, तुम्भ चव सिद्धंतो, जदि परं सामिस्स सिद्धतेण ते चेय तुमे तेहिं उपविधानव अम्हेहिं विणासिज्जह, जतो तं चैव वस्तु कालादिसामगि पप्प पढमसमयकत्तेण वोच्छिज्जति, दुसमयकत्तेण उप्पज्जति,
शाएवमादि,एत्य ते संयुद्धाभणंति-इच्छामो अज्जो! सम्म पडिचोदणा,एवमेतं तहत्ति,एवं तेहिं संबोहिता मुक्का खामिता पडिवण्णा य।। ॥४२॥रा.इदाणि पंचमो-सामिस्स अड्डाबीसाई दो वाससताई सिद्धिं गतस्स तो उप्पण्णो । उल्लुगानाम नदी,तीसे तीरे उल्लुगतीरं नगर,
बीए तीरे खडगथाम, तत्थ महागिरीणं आयरियाणं सीसो धणगुत्तो नाम, तस्सबि सीसो गंगयो नाम आयरिओ, सो पुब्विमे
तडे उल्लुगतीरे नगरे, आयरिया से अपरिमे तडे, ताहे सो सरदकाले आयरियं वंदओ उच्चलिओ, सो य खल्लीडो, तस्स उल्लुग लिनदी उत्तरंतस्स सा खल्ली उण्हेण उज्झति, हेट्ठा य सीतलेण, पाणीएण सीतं, ताहे सो चितति जथा-सुत्ने मणितं एगा किरिया
वेदिज्जति-सीता उसिणा चा, अहं च दो किरियाओ वेदेमि, अतो दोवि किरियाओ एगसमएण वेदिति, ताहे आयरियाण
साहति, तेहिं भणित-मा अज्जो ! एवं पण्णवेहि, नथि एगसमएण दोऽवि किरियाओ वेदिज्जतित्ति, जतो सीतफासस्स य है उसिणफासस्स य जुगर्व संफासा भवंति, न पुण जुगवं संवेदण, जीवतदुपयोगस्वाभाव्यात् , जथा-दीहसक्कलीभक्षणकाले पंचण्हं
अस्थाण पंचण्डं च इंदियाणं वावारो भवेज्जा, ण व जुगवं संवेदणमिति, पुण तहावि संवेदणकालभदो परिवबो नोवलक्खिजति ट्र अतिसुहुमो कालोचि, जथा-उप्पलपत्तसतबेहे, समयो सहुमोति न लक्खिज्जति । एवं सो असदहतो असम्भावणाए अप्पाणं ३
दीप अनुक्रम
॥४२३॥
| गांगेयाचार्य पंचम-निहलवस्य कथानक
(132)