________________
आगम
(४०)
भाग-4 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 2 । अध्ययनं , मूलं F /गाथा-], नियुक्ति: [७१८/७७८-७८६], भाज्यं [१२५-१४८] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
प्रत
श्री किया समणा निग्गंथावो (मो) ति, ताहे अंबाडिता, खरेहिं मउएहि य मए तुम्मे संबोहणट्ठाए , मुक्का खामिया य । एवं सामुच्छेआवश्यकततिओ गतो॥
दादिका चूर्णी IPL सामिस्स दो वाससताणि वीसुतराणि सिद्धिं गतस्स तो चउत्थो उप्पण्णो । महिला नगरी, लच्छीघरं चेतिय, महागिरी य 12 उपायात आयरिया, तत्थ तेसि सीसो कोडिण्णो, तस्सवि आसमित्तो सीसो, पुण अणुप्पवादे पुन्चे नेउणियावत्धु, तत्थ छिण्णच्छेदणयनियुक्ती
|वत्तव्यपाए आलायओ, जथा- सव्वे पडिषुण्णसमयनेरयिया वोच्छिज्जिस्संति, एवं जाव वेमाणियत्ति, एवं तस्स तम्मि बिगिच्छा ॥४२२॥
जाता, जथा- सव्वे संजता वोच्छिज्जिस्संति, एवं सन्वेसि समुच्छदो भविस्सति, ताहे तस्स थिरं चित्तं जातं, सो आयरिएहिं भष्णति-एय एगसमयवत्तब्वयं, मा एवं गण्हाहि सोच्छति, एवं सो णातूण निण्हउति उग्घाडिओ, सो समुच्छेदणय वागरेंतो | हिंडति, जथा उ मुण्णो लोगो मविस्सति, एवं असम्भाबुब्भावणाए भावेतो कंपेल्लपुर गतो। तत्थ खंडरक्खा णाम समणोबासगा,
ते य सुंकपाला, तेहिं ते आगमितेल्लता, तेहिं मारेउमारदा, ताहे ते भीता भणंति- अम्हे सुतं जहा तुम्भे सडा, तहावि एत्तिए & संजते मारेह, ते भणति-जे पवइयगा ते वोच्छिण्णा, इमे अण्णा चोरा वा०, तुम्भे कि अच्छह , तुम्भ चेव सिद्धंतो, सामिस्सा
पुण सिद्धतेण ण योच्छिज्जंति, जेण जथा वट्टमाणसमयनेरइया वोच्छिज्जंति एवं तत्थ अण्ण उववज्जिस्सति, तो कह सैताणाBा विच्छेदे सति योच्छेदं पण्णवेह, अण्णे भणीत-तत्थ इमो आलायो जहा सब्बे पढमसमयनेरइया बोच्छितित्ति, एवं पंचगतिछायाचि, एत्थ सो चितिगिच्छितो खणिगचवत्तणता अहेतुगविणासबादं पपणवेति, जथा- खणिमा पदस्था, पढमसमयिगाण
२२॥ अच्चंतभेदो, एवं वितिसमयगादीणपि, मोग्गरादिकारणानिरपेक्खो य विणासा, जतो भूती घेच विणासे हेतुत्ति, ताहे तहेव जाब
दीप अनुक्रम
| सामुच्छेदिक: चतुर्थ-निनवस्य कथानकं
(131)