________________
आगम
(४०)
भाग-4 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 2 । अध्ययनं , मूलं F /गाथा-], नियुक्ति: [७१८/७७८-७८६], भाज्यं [१२५-१४८] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
श्री
प्रत
सत्राक
___इयाणिं ततियओ, तेणं कालेण० समणस्स भगवतो दो वाससताणि चोइसुत्तराणि सिद्धिं गतस्स तो उप्पण्णो । सेयविया आपाहाआवश्यक
नयरी, पोलास उज्जाण, तत्थ अज्जासाढा नाम आयरिया वायणाइरिया, तेसि च बहवे सीसा आगाढजोगपडिवण्णगा, अज्झा-181 चार्य
यति ते, तेसिं च रचिं विसइया जाता, निरुद्धवातेण न चेव कोइ उट्ठवितो जाव कालगता सोहम्मे नलिगिगुम्म विमाणे उववष्णा, IXI शिष्याः उपोद्घात ओहि पयुंजति जाव पेच्छति तं सरीरंग ते य साधुणो आगाढजोगपडिवण्णगा, एते न जाणंति, ताहे तं चेव सरीरगं अणुप्पचिड्डा, कोडिन्यश्च नियुक्ती 51 पच्छा उट्ठ-ति- वेरतिय पकरेह, एवं तण वेसि दिब्बप्पमावेण लहुं चेव समाणितं, पच्छा निष्फण्णेसु तेस भणति- खमह मंते 11
दाने मए असंजतेण वंदाविता,अई अमुगदिवस कालगतेल्लओ, एवं सो खामेत्ता गतो,तेवितं सरीरगं छईतूण इमे एयारूवे अस्थि॥४२१॥ 1ए सब्बो गच्छो विप्पडिवण्णो-एच्चिरकालं असंजतो बंदिउत्ति, ताहे ते अव्वत्तभावं भाति जथा- सव्वं अन्वत भणेज्जह,
| संजतोवि वा देवोवि वा,मा मुसाबादो भवेज्जा असंजतवंदणं च,जहा तुम ममं न पत्तियसि जहा संजतो न वा?,तुमपि एवं माणितच्यो। & एवं संजतेवि सावगेवि ता एवं विभासा, एवं ते असम्भावेण अप्पाणं३, तत्थ अणुसासिता ण ठिता, अणिच्छंता बारसविहेणं
| संभोएणं उग्धाडिता । ताहे विहरंता रायगिह नगरं गता, तत्थ मुरियवंसप्पभृतो बलभद्दो नाम राया, सो य समणोवासओ, द्रा तेण आगमिता जहा इहमागतत्ति, ताहे तेण गोहा आणचा-बच्चह गुणसिलए पथ्यइयगा ते इह आणेह, ताहे तेहिं आणीता, (भ) णिया य-लहु कडगमदेण मह, ताहे हत्थीहिं कडगएहि य आणीएहि भणति-अम्हे जाणामो जहा तुमं सावजी, सो म.
४२१॥ पति-कहिं थ सावओ?, तुम्भे केवि चारा णु चोरिया णु अभिमरा णु?, ते भणंति-अम्हे समणा णिग्गथा, सो भणइ-किह तुम्भे समणा', तुम्मे अन्वचा, तुम्भे समणा वा चारिगा वारी,अहंपि समणोवासओ वा ण वा,ते संयुद्धा लज्जिता पडिवण्णा नीसं
दीप अनुक्रम
आषाढाचार्य-शिष्या: तृतीय-निनवस्य कथानकं
(130)