________________
आगम
(४०)
भाग-4 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 2 अध्ययनं , मूलं F /गाथा-], नियुक्ति: [७१८/७७८-७८६], भाष्यं [१२५-१४८] - पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
श्री
प्रत
HEIGE
नियुक्तो ।
"एगे भंते ! जीवप्पदेसे जीवेत्ति वत्तवं सिया ?, णो तिणत्थे, एवं दो जीवप्पदेसा तिष्णि संखेज्जा असंखज्जा जाव एगप्पदेसू-18| तिष्यगुप्त आवश्यकलावि य णं जीवे णो जीवेत्ति बत्तव्य सिया,जम्हा कसिण पडिपुण्णे लोगागासप्पदेसउल्लपदेसे तु जीवेति वत्तव" मित्यादि, एस्थता आषाढ़ा
चूणा सो विप्पडिवण्णो, जदि सब्वेवि जीवप्पदेसा एगप्पदेसहीणा जीवनवएसं न लभंति तो णं एसे चेव एगे जीवप्पदेसे जीवेत्ति, पायात तब्भावभाचित्वात् जीवव्ववदेसस्सत्ति, ताहे सो भणति-नो खलु एगप्पदेसमेत्तनिबंधणे जीवव्ववदसे, किंतु कसिणपडिपुण्ण-18
दशिष्याश्च लोगागासप्पदेसतुल्लपदेसनिबंधणेत्ति, तं नो खलु एगे जीवप्पदेसे जीयेति, जाहे न ठाति ताहे से काउस्सग्गो कओ एएहि, ॥४२०॥ सो बहहिं असम्भायुम्भावणाहिं मिच्छत्वानिवेसेहि य अप्पाणं च पर च बुग्गाहेमाणो गतो आमलकप्पि नगरि,तत्थ अंबसालवणे|
ठितो, तत्थ मित्तसिरी नाम सवणोवासओ तप्पमुहा य अण्णे, ते निग्गता आगता साहुणत्ति, सोऽवि जाणति जहा एते निण्हगत्ति, पच्छा सो पण्णवेति, सोवि जाणति तहाइ माइट्टाणेणं गतो धम्म सुणेति, सो ते ण विरोहेति, पण्णवहामि णं, एवं सो कर्म पडिल्छतो जाच तस्स संखडी विपुलविच्छिण्णा जाता, ताहे ते णिमंतिया-तुम्भे मम घरे पादाद्याकमण करेह, एवं ते आग
ता, ताहे तस्स निविट्ठस्स तं विपुलं खज्जयं नीणित, ताई सो ताओ एक्केकाओ खंड देति कूरस्स कुसणस्स बत्थरस, ते जाणं#ति-एस पच्छा पुणो दाहिति अम्हं, पच्छा पादेसु पडिओ सयणं च भणति-बंदह, साधू पडिलाभिता, अहोऽहं धष्णो सपु
|ग्णो जं तुम्भे ममं चेव घरे आगता, ताहे भणंति-किं धरिसिया अम्हे?, ताहे सो भणति-तुम्भ मतेणं सिद्धतेण पडिलाभिता, जMदि नवीर बद्धमापसामिस्स तणएण सिद्धतणं पडिलाभेमि, एत्थ संबुद्धा, इच्छामो अज्जो सम्म पडिचोयणा, ताहे पच्छा साव- ॥२०॥
एणं पडिलाभिता मिच्छादुक्कडं च ण कतं, एवं ते सधे संबोहिता, आलोइयपडिक्कता विहरति । वितिओ निण्हओ गतो ॥
दीप अनुक्रम
(129)