________________
आगम
(४०)
प्रत
सूत्रांक
H
दीप
अनुक्रम
H
भाग - 4 "आवश्यक" मूलसूत्र-१ (निर्युक्तिः + चूर्णि:) 2 निर्मुक्तिः ७१८/७७-७८६]
यं [१२५-१४८]
अध्ययनं [-]
मूलं [- / गाथा-1, पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र - [४०] मूलसूत्र [१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि-2
श्री आवश्यक
चूर्णी उपोद्घात नियुक्ती
॥४१९॥
संचिट्ठति, जमालीति समणे मगर्व महावीरे जमालि एवं वयासी अस्थि णं जमालि! ममं वहने अंतेवासी छउमत्था जे गं पहु एवं वागरणं एवं वागरेचए जथा गं महं, नो चेव णं एतप्पारं भासं भासितए जथा णं तुमं सासए लोए जमाली, जंण कयायि प्यासी न कदापि न भवति न कदायि न भविस्सति, भुवि च भवति य भविस्सति य, धुषे जाव निचे, असासए लोए जमाली !, जणं उस्सप्पिण्णी भवित्ता ओसप्पिण्णी भवति, सासते जीवे जमाली !, जं णं ण कदायि णासी जाव णिच्चे, असासते जीवे, जणं नेरहए भवित्ता तिरिक्खजोपिए भवति तिरिक्खजोगिए भवित्ता मणुस्से भवद्दर भविता देवे भवति, तते णं से जमाली सामिस्स एवं आइक्खमाणस्स एतमहं नो सदहति असद्दहंते सामिस्स अंतियाओ अवकमति २ बहूह्नि असम्भावुभावणाराह मिच्छत्ताभिनिवेसेहिय अप्पाणं च परं च तदुभयं च बुग्गामाणे उप्पारमाणे महूई वासाई सामण्णपरियाय पाउणति, बहूहिं छट्टट्टमादीहिं अप्पाणं भावेति भावेता अद्धमासियाए संलेहणाए अप्पाणं सेति २ तीसं मत्ताई अणसणताए छेदेति, छेदेत्ता तस्त्र ठाणस्स अणालोइयपडिक्कंते कालमासे कालं किचा लंतर कप्पे तेरससागरोवमट्टितिकेसु देवेसु देवत्ताए उबवण्णे, एवं जथा पण्णत्तीए जाव अंतं काहितित्ति । एताए दिडीए बहुए जीवा रता तेण बहुरतति भण्णति, अहवा बहुसु समयसु कञ्जसिद्धिं पटुच्च रता-सक्ता बहुरता इति । चोदस वासाणि तदा सामिणा उप्पडितस्स णाणस्स ताहे सो पढमओ निण्हओ उप्पण्णोति ॥
चितिओ सामिणा सोलसवासाई उप्पाडितस्स णाणस्स तो उप्पण्णी । तेणं कालेणं तेणं समएणं रायगिहे गुणसिलए चेतिए बच, नाम भगवंतो आयरिया चोदसपुथ्वी समोसढा, तस्स सीसो तीसगुत्तो नाम, सो आतप्पवादपुत्रे इमं आलावगं अज्झाति
'तिष्यगुप्त द्वितिय-निनवस्य कथानकं आरभ्यते
(128)
जमालि स्तिष्य गुप्तव
॥४१९॥