________________
आगम
(४०)
भाग-4 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 2 । अध्ययनं , मूलं F /गाथा-], नियुक्ति: [७१८/७७८-७८६], भाज्यं [१२५-१४८] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
प्रत
सो
1562
13 वर्तमानमेव तचलनमतीतं भवति, एवं उदीरिज्जमाणादिसुवी भावेयव्वमिति, तम्हा कज्जमाणे कडे संथरिज्जमाणे संथरितेति ।।जमालिवृत्त आवश्यकतजाहेन ठाति बाहे निग्गथा जमालिस्स अंतिताओ जथा पण्णत्तीए जाव सामि उपसंपज्जिचाणं विहरति । साविय णं पियर्दसणाई चूर्णी
ढकस्स कुंभकारस्स घरे ठिता, सा आगता चेतियवंदिता, ताहे तंपि पण्णवेति, सावि विपडिवण्णा तस्स हाणुरागण, पच्छा | ४ गता अज्जाणं परिकहेति, तं च टंक भणति, सो जाणति जथा-विप्पडिवण्णा नाहच्चएण, ताहे सो भणति-अहं न याणामि एवं
है विसेसतरं, एवं तीसे अण्णदा कदापी समायपोरिसिं करतए तेण भाषणाणि उम्बत्तणं तचोहुचो इंगालो छुढो जथा तीसे ॥४१॥ संघाडी एगदेसमि दडा, सा मणति-इमा अज्ज! संघाडी दड्डा, ताहे सो भणति तुम्भे चेव पण्णवेह जथा-उज्झमाणे अदके, केण
४ा तुम्भ संघाडी दड्डा , एत्थ सा संयुद्धा, तहत्ति पडिसुणेति, इच्छामो अज्ज ! सम्म पडिचोदणा, ताहे सा गतूण अमालि पण्णMवेति, सो जाहे न गेण्हति ताहे गता सहस्सपरिवारा सामि उवसंपज्जित्ताणं विहरति । 1 इमो चिंतंतो लहुं चेव गतो पं नगर, सामिस्स अदरसामंते ठिच्चा सामि भणति-जथा ण देवाणुप्पियाणं बहवो अंतेवासी
समणा निग्गंथा छउमत्था भाविता छउमस्थावकमणेण अवकता, नो खलु अहं तथा छउमत्थो मविचा छउमत्थावकमर्णण अबINIकते,अहण उप्पण्णाणाणदसणधरे अरहा जिणे केवली भवित्ता केवलिअवकमणेणं अवकते. ततेणं भगवं गोतमे जमालि एवं वदासी-10
ना खलु जमाली केवलिस्स गाणे वा दसणे वा खलसि वा थंभांस वा जाव कहंचि वाऽऽवरिज्जति वा, जदिक तुम जमाली उप्पप्राणणाणदंसणधरे तो इमाई दो वागरणाई बागरहि-सासते लोक? असासते १.सासते जीये? असासए ,तपणस जमाला मग
पता गातमण एवं उत्त समाणे संकिते लज्जिए जाच णो संचाएति भगवतो गौतमस्स किचिनि पमोक्खमक्खातिपणात तासणाए
दीप अनुक्रम
(127)