________________
आगम
(४०)
भाग-4 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 2 । अध्ययनं , मूलं F /गाथा-], नियुक्ति: [७१८/७७८-७८६], भाज्यं [१२५-१४८] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
श्री
उत्पत्तिका
प्रत
चूणौँ
चलन्ति, तत्र योऽसावाद्यश्चलनसमयस्तस्मिस्तचलदेव चलितं, कथं पुनस्तद्वर्तमानं सदतीतं भवति ?, तत्र दृष्टांतः यथा पटः जमालिवृत्त्रं धावश्यक उत्पत्तिकाले प्रथमततुप्रवेशे उत्पद्यमान एवोत्पत्रो भवति, उत्पद्यमानत्वं तु यतस्तस्मात्कालात्प्रभृतिः,तस्यायं व्यपदेशो दृष्टा-उत्पथ
पट इति, तत्रोपपत्ति-उत्पतिक्रियादिकाल एव प्रथमतंतुप्रवेशे तदुत्पन्न, यदि हि तदा नोत्पत्र स्यात् अतस्तस्याः क्रियाया | उपाहाता वैयर्थ्य स्यान्निष्फलत्वात, उत्पाद्योत्पादनार्था हि यतः क्रिया भवति, यथा च तस्मिन् क्षणे तनोत्पन्न तथोत्तरेप्वपि क्षणेषु नैव नियुक्तौ ५
तस्योत्पत्तिः स्यात्, को हितासामुत्तरासां च क्रियाणामात्मनि रूपविशेषः येन प्रथमया नोत्पन्नं ताभिरुत्पद्यते , अतः सर्वदेवा-12 ॥४१७॥ नुत्पत्तिप्रसंगः, इष्टा चोत्पत्तिः,अंत्यतंतुप्रवेशे पटस्य दर्शनात्, अतः प्रथमविहरण एवांगुल्यादेः किंचिदुत्पन्न तदुत्तरक्रियया नो(चेदु)त्प
द्यते, ततस्तदेकदेशोत्पादन एव क्रियाणां कालानां च क्षयः स्यात् यदि तु नद्देशोत्पादननिरपेक्षान्या क्रिया भवति तदा उत्तरांशा
नामनुक्रमण युज्यते, अनेन न्यायेन यथा पर उत्पद्यमान एवोत्पन्नः तथा तेनैव न्यायेन असंख्यातसमयपरिमाणस्वादुदयावलिकालाया आदिसमयाव अतिसमयं चलदेव तत्कर्म चलितं,की,यतो यदि हि तत्कर्म चलनाभिमुखीभूत उदयावलिकायाःआदिसमय एवं ना | चलितं स्यात् , ततस्तस्याद्यसमयचलनस्य वैयध्यं स्यात्, तत्राचलितत्वात् , यथा च तस्मिन्समये न चलितं तथा द्वितीयादिसमयेपपि न चलेत, को हि तेपामात्मनि रूपविशेषः येन प्रथमसमये न चलित उत्तरेषु चलतीति ?, अतः सर्वदेवाचलनप्रसंगा, अस्ति चान्त्यसमये चलन, स्थितः परिमित्रत्वान, कर्माभावदर्शनात, अतः आवलिकाकालादिसमय एव किंचिचलितं, यञ्च तस्मिवलितं तमोत्तरेषु समयेषु चलति, यदि तु तेष्वपि तदेवाचं चलनं भवेत् ततस्तस्मिन्नेव चलने सर्वेषामुदयावलिकाचलनसमयानां यः
॥४१७|| स्यात्, यदि तु तत्समयचलननिरपेक्षानि अन्यसमयचलनानि स्वचलनरूपाणि भवन्ति तत उत्तरचलनानुक्रमणं युज्यते, अत एव ।
BREECE
दीप अनुक्रम
(126)