________________
आगम
(४०)
प्रत
सूत्रांक
H
दीप
अनुक्रम
H
भाग-4 “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + चूर्णि:) 2
अध्ययनं [-]
मूलं [- /गाथा -],
निर्युक्तिः [७१८/७७८-७८६], भाष्यं [१२५-१४८]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र -[४०]मूलसूत्र [१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि-2
श्री आवश्यक
चूण
उपोद्घात निर्युक्तौ
॥ ४१६ ॥
बहुरयपदेस अन्वत्त० । ८-५६ ।। ७१८ ।। बहुरताणं किह उत्पत्ति ?, तेणं काले० कुंडपुरं नगरं, तस्स सामिस्स जेठ्ठा भगिणी सुदंसणा नाम, तीए पुतो जमाली, सो सामिस्स मूले पव्वइतो पंचहि सतेहिं समं, तस्स भज्जा सामिणो धृता अणोज्जंगी नाम, बीर्य नाम से पियदंसणा, सावि तमणुपव्वतिया ससहस्सपरिवारा, जहां पण्णत्तीए तहा भाणितव्यं, एकारम अंगा अधीता सामिणा अणणुष्णातो सावत्थि गतो पंचसतपरिवारो, तत्थ तेंदुगुज्जाणे कोडगे चेतिते समोसढो, तत्थ से अन्तपन्तेहिं रोगो उप्पण्णो, न तरीत विद्वेतुं अच्छितु, ताहे सो समणे भणति मम सेज्जासंधारगं करेह, ते कातुमारद्धा, पुणो अधरो भणति-कतो ? कज्जति १, ते भणति न कतो, अज्जावि कजति, ताहे तस्स चिंता जाता-जण्णं समणे भगवं० आइक्खति 'चलमाणे चलिते उदिरिजमाणे उदीरिए जाव निज्जरिमाणे निज्जिण्णे' तष्णं मिच्छा, इमं णं पञ्चक्खमेव दसति सेजासंधारए कमाणे अकडे संथारेजमाणे असंधारिए, तम्हा णं चलमाणेऽवि अचलिए जाब निज्जरिमाणेऽवि अणिज्जिण्णे, एवं संपेहेति २ निग्गंधे सदाविति सदावेत्ता एवं वयासी-जणं समणे • महावीरे एवमाइक्खति चलमाणे चलिते जाव तण्णं मिच्छा, इमं णं पञ्चक्खमेव दीसति जाव तम्हा णं अणिज्जिणे, तवेणं जमालिस्स एवं आइक्खमाणस्स जाव परुवेमाणस्स अत्थेगतिया णिग्गंथा एतमत्थं सदर्हति अत्थेगतिया णो सदहंति, जे ते सदहंति ते णं जमालि चेव अणगारं उवसंपज्जित्ताणं विहरंति, जे ते णो सद्दति ते णं एवमाहंसु, जण्णं सामी आइक्खति तण्णं तह चैत्र, जं णं तुमं वयसि तं णं मिच्छा, कहं ?, 'चलमाणे चलिते ' इत्यत्र चलितमिति स्थितिचयाद् यदुदितं तचलितमित्युच्यते, उदितं तु विपाकाभिमुखीभूतं तथैवं चलत्कर्म उदयावलिकाले चलति, तस्य कालस्य असंख्येयसमयत्वात्, आदिमध्यान्तवच्च कर्मपुद्गलानामपि अनन्ताः स्कन्धाः अनंताः प्रदेशाः क्रमेण पइसमयमेव
अत्र 'जमाली' प्रथम-निह्नवस्य कथानकं आरभ्यते
(125)
जमालिवृत्तं
॥४१६॥