________________
आगम
(४०)
प्रत
सूत्रांक
H
दीप
अनुक्रम
H
भाष्यं [१२४]
भाग-4 “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः+चूर्णि:) 2 अध्ययनं [], मूलं [- /गाथा - ], निर्युक्ति: [७७४/७७३-७७७], पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४०]मूलसूत्र [१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि -2
श्री
आवश्यक
चूण उपोद्घात नियुक्तौ
॥४१२ ॥
SACRE
भरहन्ति इदाणिं वच्चामि भांति आयरिया -अच्छह ताव मुहुत्तगं जाव संजता एन्ति, सो भणति वच्चामि, आयरिया भणति - एचाहे दुकहा संजाता, जा धिरा भवंतु जे चला जहा एत्तादेवि देविंदा एन्ति, ताहे सो भणति-जदि ते ममं पेच्छति ते चेवऽप्पसत्ततेण निदाणं वा काहिंति, तेण वच्चामि किंच चिंधं कातूणं चच्च, ताहे दिव्या गंघादी पकिष्णा, पडितयं च अण्णओमुहं कातूण गतो, ताहे आगता संजता, ते पुंच्छति - कहिं एतस्स दारं १, आयरिएहिं वाहिता इतो एहत्ति सिहं च जहा सको आमतो, ते भांति अहो अम्हेहिं न दिडो ?, कीस मुदुतं न धारिओ ?, तं चैव साहंति जहा अप्पिढिया मणुचा मा पियाणं कार्हिति, पाडिहरं कातूण गतोति । एवं ते देविंदवंदिया भण्णंति ।
ते अण्णा विहरंता दसपुरं गता, मथुराए य अकिरियवादी उडिओ, जथा-नत्थि माता नत्थि पिता एवमादिणाहीयवादी, तत्थ संघसमवाओ कओ, तत्थ पुण वादी णत्थि, ताहे इमेसि पयट्टियं इमे य जुगप्पधाणा, ताहे आगता, तेसिं साहति, ते य महछा, काहे तेहिं गोझमाहिलो पट्टितो, तस्स य बादलद्धी अत्थि, सो गतो, तेण सो वादे पराजिओ, सोवि ताव तत्थ सड्डेहिं रुद्रो वरिसारचे ठिओ अच्छति ।
इतोय आमरिया समिति को गणहरो भवेज्जा, ताहे दुब्बलियपुस्तमित्तो समिक्खितो, जो पुण तेसिं सयणवग्गो सो बहुओ, (तस्स) गोडामा हिलो फग्गुरक्खितो वा अणुमतो, गोट्ठामाहिलो आयरियाण मातुलओ, तत्थ आयरिया सच्चे सदावेचा दिस करति, जड़ा तिथि कुडा-निप्फावकुडे तेल घतकुडो, ते पुण सच्चे हेड्डाहुत्ता कता निष्फावा सब्बे णिति, तेलमवि गीति, तस्थः पुत्र अवयवा लग्गंति, घराकडेहिं बहु चैव लग्गति, एवमेव अहं अज्जो ! दुम्बलियपूसमित्तं प्रति सुचत्थतदुभयेसु निष्फाक्कुडसमाणों
(121)
जार्यरक्षितवृत्ते गोष्ठामा
हिल
।।१२।