________________
आगम
(४०)
भाग-4 “आवश्यक’- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 2 अध्ययनं 1, मूलं - /गाथा-], नियुक्ति: [७७४/७७३-७७७], भाष्यं [१२४] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
प्रत
बाव पूर्णी
सत्राक
॥४१॥
&iमता, ताहे तेहि गहणधारणाबुचलनणं णातूर्ण चचारि अणुयोगद्दारा कता सुहगहणधारणा भविस्संति, काणि पुण ताणि -
कालियसतं०॥८-५६॥ १२६ मु. भा. ॥ जं च महाकप्प०॥८-५५ १११ भा.॥ एकारस अंगा सबाहिरगा | वृचे महाकप्पसुतादि एतं चरणकरणे ठवितं, इसिभासिता उचरज्झयणा य धम्माणुयोगो जातो, चंदरपण्णसीओ एस कालाणयोगो, गोष्ठांमादिडिवाओ दविताणुओगो, अपहुचे एगम्मि सुते चत्वारिवि अणुयोगा आसि, अपुहुत्ते अत्थो चोच्छिण्णो एगेण एगो ठितो, एवं हितः जुगमासज्ज अणुयोगो कतो चउथा, एतमिमित्तं विंझस्स गहणं कतं । निमित्तं चत्तारि अणुयोगहारा कता जेण कयो सो भणितो। अण्णोऽविय आयरियाणं माता बहुस्सुतो फग्गुरक्खितो अण्णोऽविय आयरियाणं मामओ मोट्ठामाहिल्लो, एते उरि भणिहिति ।
देविंदरदिएहिं० ।। ८-५१ ॥ ११६ ।। किह देवेहि वैदिता', ते.प नाम विहरता महुरानगरिं गता, तत्थ भूतगुहाए ठिता वाणमंतरघरे, इतो यसको देवराया महाविदेहे सीमंधरसामि पुच्छति नियोदे, तत्थ से वागरिता, ताहे भणति-अस्थि पुण भरहे कोइ णिोते वागरेतो १, भगवता भणितं-अस्थि पुण, को, अज्जरक्खिओ, तत्थ आगतो सको माइणरूपेण, ती धेररूर्व कातूणं, पब्वइयगा य निग्गता भिक्खस्स, सो य अतिगतो, ताहे वंदित्ता पुच्छति-भगवं! मम सरीरे इमो महल्लष्बाही इमं च म पच्चक्खाएज्जामि, तो जाणह-मम केत्तियं आउं होज्जा, जविएहिय किर भणिता आयुसेडी, तत्थ उवउत्ता आय 181 रिया जाव आयु पेच्छति परिससतं दो तिण्णि, ताहे चिंतेंति-एस भारहओ तु मणूसो ण भवति, वाणमंतरो विज्जाहरो वा जाव है
दो सागरोवमट्टीती वाहे भूयाउ साहरिता मणति-सको भविज्जा, बादंति भणितं, पादेसु निवडितो, ताहे सव्वं साहति, जहा लामहाविदेहे सीमंधरसामी. पुच्छिता, तेहिं कहितो, इहं वामि आगतो, तं इच्छामि गं सोतुं निओते, वाहे कहिता, भणति-सणाई।
दीप अनुक्रम
RTERRIERRESS
॥४१
॥
...यत् अत्र 'चूर्णि' संपादने “जं च महाकप्प" गाथा, भाष्य-गाथा रूपेण निर्दिष्टा, सा गाथा: वृत्तिकारेण नियुक्ति-गाथा ७७७ रूपेणा निर्दिष्टा: ...निहनव (गोष्ठा माहिल) वृतांत आरभ्यते
(120)