________________
आगम
(४०)
भाग-4 “आवश्यक'- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 2 अध्ययनं H, मूलं - /गाथा-], नियुक्ति: [७७४/७७३-७७७], भाष्यं [१२४] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
श्री
प्रत
एस दोपह जो दुब्बलियपूसमितो तेण णव पुव्वाणि गहितेल्लगाणि, सो ताणि रतिं च दिवस झरति, एवं सो झरणाए आर्यरक्षितविश्वका | दुब्बलो जातो, जदि सो न झरेज्जा ताहे तस्स सर्व चेव पम्हुसज्जा, तस्स पुण दसपुरे चेव नीयल्लगाणि, वाणि पुण रचवडो-दा वृत्चे चूर्णी |वासमा आयाया अल्लियति तण भति
IPI वासगाणि आयरियाणं पासे अल्लियंति, तत्थ ताणि भणति-अम्हं भिक्खुणो झाणपरा, तुझं झाणं णस्थि, आयरिया मणति-12 उपोद्घात अम्हं चेव झाण, तेसि कुतो झाणी, एस तुब्भं जो नियल्लओ दुबलियसमित्तो एस झाणेण चेव दुबलो, ताणि भणति-एस ६
GI हिता. नियुक्ती
|गिहत्थत्तणे निद्धाहारेहिं बलिओ, इदाणिं णत्थि, तेण दुव्बलो, आयरिया भणंति-एस नेहेण विणा न कदाति जेमेति, ताणि | ॥४१॥ भणति-कतो तुम्भ हो', पतपुस्समितो आणेति, ताणि न पत्तियंति, ताहे भणिताणि-एस तुम घरे किं आहारेताइओ,
वाणि भणति-निद्धपेसला आहारवाइओ, तेसि संबोधि णातुं ताण घरं विसज्जिओ, एताहे देह तं, ताणि तहेव दातुं पवत्ताणि, सोवि झरति, तपि णज्जति छारे छुम्मति, ताणि गाढतरं देंति, एवं निविण्णा, नाहे आवादियाणि, किही, सो भणितो-मा णि आहारहि, मा य चितेहि, ताहे सो पुणोऽवि पोराणसरीरो जातो,ताहे ताण उवगतं, ताहे तेसि धम्मो कहितो, सावगाणि जावाणि।
तस्थ य गच्छे इमे चचारि जणा-सो चेव दुम्बलोविझोरफग्गुरक्खितोक्गोवामाहिल्लोत्ति४। जो सो विशो सो अतीव मेहावी सुत्तत्थतदुभयाणं गहणधारणसमत्थो, सो पुण ताव महल्लाए मंडलीए विमरति, ताहे सो आयरिए मणति-अहं विसरामि, न सका। मंडली बोलेत्ता, तो मम संदिसह, आयरिया भणंति आम अज्जो,ताहे तस्स दुबलिओ दिण्णो वायणायरिओ, कतिवि दिणे उवडिवो ॥४१०॥ मम नासति, जंच सचायतघरे णाणुपेहितं तं च संकितं जातं, तोमम अलाहि, जदि अहं एतस्स वायण दाहामि तो मम नवमं पुव्वंदा | पम्हुसिहिति, ताहे आयरिया चिंतेति–जति ताव एतस्स परममेहाविस्स एवं झरंतस्स णासति अन्नस्स नहेल्लयं चेव, एवं ते उवओर्ग
दीप अनुक्रम
(119)